पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ अथर्वसंहिताय उग्रः । एनम् । दैवः । पुsआसः । उदीच्याः । विशः ।० ॥ ९ ॥ तस्मै ध्रुवाय दिशो ऽन्तर्देशाद् रुद्रमॅिट्समैनुष्ठातामकुर्वन् ॥ १० ॥ तस्मै । ध्रुवायः । दिशः । अन्तःऽशत् । रुद्रम् । इयुsआसम् ।० ॥ १० ॥ रुद्र ऐनमिष्वासो ध्रुवाय द्विशो ऽन्तर्देशादनु० ॥ ११ ॥ रुद्रः। एनम् । इषुऽ आसः । भुवायः । दिशः ।० ॥ ११ ॥ तस्मा ऊध्र्वाय शिो अन्तर्देशान्महादेवभिष्णुसमंनुष्ठातारमकुर्वन्॥१२॥ तस्मै । ऊध्चयः । दिशः । अन्ता:ऽदेशात् । महऽदेवम् । इsआसम् ।० ॥ १२ ॥ महदेव एंनमिषास ऊध्र्वाय दिो ऽन्तर्देशादनु० ॥ १३ ॥ महादेवः । एनम्। पुsआसः। ऊध्र्वायः । दिशः। अन्तःऽदेशात् । अनुस्थता ।० ॥१३ । तस्मै सर्वेभ्यो अन्तर्देशेभ्य देशांनमेिष्वासमंनुष्ठातारमकुवेन् ॥ १४ ॥ तस्मै । सर्वेभ्यः। अतःऽदेशेभ्यैः। ईशनम् । इषुऽआसम् । अनुप्रस्थातारम् । अकुर्वन् ॥ १४॥ ईशन एनमिवासः सर्वेभ्यो अन्तर्देशेभ्यनुष्ठातानु तिष्ठति नैनं श्वों न भवो नेशनः ॥ १५ ॥ ईशनः । एनम् । इषुधऽआसः। सर्वेभ्यः । अन्तःदेशेभ्यः। अनुऽस्थाता । अछु । तिष्ठति। न । एनम् । वेः । न । भवः । न । ईशनः ॥ १५ ॥ नास्यं पशून् न संमानान् हिनस्ति य एवं वेद ॥ १६ ॥ न । अस्य । पशन । न । समानानं । हिनस्ति । यः ७ ॥ १६ ॥ इति प्रथमेजुवाके पञ्चमं पर्यायसूक्तम् ।। स ध्रुवां दिशमनु व्यचलत् ॥ १ ॥ सः । ध्रुवम् । दिशम् । अर्जे । वि । अचलत् ॥ १ ॥ तं भूर्भिश्चाभिश्चौषधयश्च वनस्पतयश्च वानस्त्याश्च वीरुधश्चानुच्च लन् ॥ २ ॥ तम् । भूमैिः । च । अग्निः । च । ओषधयः । च । घनरूपतयः । च । वानस्पत्याः । च । वीरुधुः । स्त्र । अनुऽव्युत्रिलन् ॥ २ ॥ १ P मा । २ A Bour अ°. ३ P सुसाम्