पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०१• ° ६.] ११४ पञ्चदशं काण्डम् । ३२९ भूमेंट्य वै सो है मेशौषधीनां च वनस्पतीनां च वानस्पत्यानं च बी. रुर्धा च प्रियं धार्म भवति य एवं वेदं ॥ ३ ॥ 'ः । च । वै । सः । अनेः । च । ओषधीनाम् । च । वनस्पतीनाम् । स्व । वनस्पत्या नम् । च। धीरुधाम् । च । प्रियम् । आर्म । भवति । यः ।० ॥ ३ ॥ स ऊध्र्वा दिशमनु व्यचिलत् ॥ ४ ॥ सः। ऊध्यम् । दिशम् ।e ॥ ७ ॥ तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नर्दत्राणि चानुव्यचलन् ॥ ५ ॥ तम् । अतम् । च । सत्यम् । च । पर्यः । च । चन्द्रः । न । नक्षत्राणि । च ।e ॥ ५ ॥ ऋतस्य चे वै स सुत्न्यस्यं च सूर्यस्य च चन्द्रस्यं च नक्षत्राणां च प्रियं धानं भवति य एवं वेद ॥ ६ ॥ तय । च । वै । सः । सस्यस्य । च । । च । चन्द्रयं । स्व । नक्षत्राणाम् । च १७ ॥ ६ ॥ स उंमां दिशमनु व्चलत् ॥ ७ ॥ सः । उत्ऽतमाम् । त्रिर्शम् ।० ॥ ७ ॥ तमृचश्च सामानि च यजूषि च ब्रहं चानुव्यचिलन् ॥ ४ ॥ तम् । अर्थः । च । सामानि । च । यचूंषि । च । अर्ज । च । e ॥ ८ ॥ ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धामं भवति य एवं वेद ॥ ९ ॥ ऋचाम् । त्र । वै । सः । साप्तम् । च । यजुषाम् । च । अहणः । च ।० ॥ ९ ॥ स बृहतीं दिशमनुव्यचिलत् ॥ १० ॥ सः । बृहतीम् । दिशीम् ।० ॥ १० ॥ तमितिहासश्च पुराणं च गयश्च नाराशंसीश्चनुष्यचलन् ॥ ११ ॥ २ X Y D • for ३. A D E K R S Cs no sign of kana, but rcnd सोते. - with B B c. २ So we with all our authoritics. Rw who omit त्र in their Edition restore it in their Indee. ४२