पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{अ १, सू९ ६] ५१४ पञ्चदंशं काण्डम् । ऋतूनां च वै स आंतैवानां च लोकानां च लौक्यानां च मासांनां चा र्धमासानौ चहोरात्रयंश्च प्रियं धार्म भवति य एवं वेद ॥ १८ ॥ ऋतूनाम् । च । वै । सः । आर्तबाणम् । सु । लोकरामे । च । लैफ् शप् । च । मा सनाम् । छ । अर्धमासशम , । च । अहोरात्रः । च ।१० ॥ १८ ॥ सोनवृत्तां दिशमनु व्यचिलत् ततो नाव्यन्तंमन्यते ॥ १९ ॥ सः। अनन्ताम् । दिशं । अर्जु। वि। अचलत् । ततः। न । आऽर्थम् । अमन्यते ॥ १९॥ तं दितिश्वादितिश्लूड चेन्द्राणी चनुव्यचलन् ॥ २० ॥ तम्। दितिः । स्त्र । अदितिः । च । इडां । च । इन्द्राणी । त्र । अनुऽध्यादिचलन् ॥ २२ ॥ दितेश्च वे सोदितेश्वेजयाश्चेन्द्राण्याश्च प्रियं धामं भवति य एवं वेदं ॥ २१ ॥ विते: । च । वै । सः । अदितेः । च । इडायाः । च । इन्द्राण्याः । च । प्रियम् । ७ ॥ २१ ॥ स दिशोनु व्यचलत् तं विराडनु, व्यचिलुत् सर्वे च देवः सर्वाश्च दे व्रताः ॥ २२ ॥ सः। दिशः । अर्जु। वि । अचलत् । तम् । विशद । अनु। येि । अचलत् । सर्वे । च । देवाः । सर्वाः। च । देवताः ॥ २२ ॥ द्विराजंश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धामं भ वति य एवं वेदं ।। २३ ॥ विराजः । न । वै । सः । सर्वेषाम् । त्र । देवानाम् । सर्वासाम् " च। देवतानाम् । प्रियम् ।० ॥ २३ ॥ स सर्वानन्तर्देशाननु व्युचिलत् ।। २४ ॥ सः। सर्वान् । अन्तःऽद्देशान् । अनु । वि। अचलम् ॥ २४ ॥ तं प्रजापतिंश्च परमेष्ठी च पिता च पितामहश्चनुव्यचिलन ॥ २५ ॥ तम् । प्रजाऽपतिः । च । परमेऽस्थी । च । पिता । च । पितामहः । च । अयच ३३१ लन् ॥ । २५ ॥ १ [[ere tot; A B B C D E R . B C - PPJ ce layeत्र चीफन DX लोकानां । । after eoreetic . K & v = v• लोकानां, but theirs is not the old t°५A.१११ tradition . २ S °मन्यत्. ३ P अन्यत्र ।