पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ अथर्वसंहितायां प्रजापतेश्च वै स परमेष्ठिनंश्च पितुश्च पितामहस्यं च प्रियं धाम भवति य एवं वेद ॥ २६ ॥ प्रजापतेः। च । वै । सः । परमेsस्थिनः। च। पितुः । च । पितामहस्य । ६ । श्रियम् । धार्म । भयति । यः ० ॥ २६ ॥ इति प्रथमेनुवाके षष्ठं पर्यायभुकम् ॥ स मैड्माि सर्छभूत्वान्तं पृथिव्या अंगच्छेत् से समुद्रभिवत् ॥ १ ॥ सः । महिमा । सद्धेः। भूत्या । अतम् । पृथिव्याः । अगच्छत् । सः । समुद्भः । अभ• वत् ॥ १ तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्वपंश्च श्रद्धा चे वर्ष भू वानुव्यवर्तयन्त २ ॥ ॥ तम् । प्रजापतिः । च । परमेऽस्थी । च । पिता । च । पितामहः। च । आपः । च । श्रछ । च । वर्षम् । भूस्वा । अनुऽव्यधिर्तयन्त ॥ २ ॥ ऐनुमापों गच्छांयैनं श्रद्धा गच्छयैनै वर्ष गच्छति य एवं वेद ॥ ३ ॥ आ । एनम् । आपः । गच्छेति । आ । एनम् । श्रद्धा । गच्छति । आ । एनम् । वर्धम् । गच्छति । यः । २ ॥ ३ ॥ तं श्रद्धा च यज्ञधं लोकंश्चान्नं चुन्नर्थे च भूचाभिपर्यावर्तन्त ॥ ४ ॥ तम् । अद्य । च । यज्ञः । च । लोके : । च । अन्नम् । च । अज्ञऽअर्धम् । च । भूत्वा । अभिषर्यावर्तन्त ॥ ४ ॥ रेनें श्रद्धा गच्छयैनं यज्ञो गच्छयैनं लोको गच्छेन्मन्त्रं गच्छैत्यैनं मन्नाथं गच्छति य एवं वेद ॥ ५ ॥ आ । एनम् । श्रद्धा । गच्छति । आ । एनम् । यक्षः । गच्छति । आ । धनम् । लोकैः । गच्छति। आ। एनम् । अफीम् । गच्छति । आ। एनम् । अश्वऽअर्धम् । गच्छति । यः ॥७॥५॥ प्रथमेनुवाके सप्तमं पर्यायसूक्तम् ॥ इति प्रथमोनुवाकः । ! So we with all our authorities. RW Omit सः, २ So we with all our authorities. Rw change to गच्छन्तुि. ३ & P लोकभा. ४ £ भूस्वाभि . ५ 3 गच्छैन. ६ P