पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, ९ १०.] ५२२ पञ्चदशं काण्डम् । सोरिज्यत् ततो राजन्योजायत ॥ १ ॥ सः । अरज्यत । ततः। राजन्य । अजायत ॥ १ ॥ स विशुः सबन्धूनन्नमुनाह्यमुभ्युदतिष्ठत् ॥ २ ॥ सः । विशः । सऽर्बन्धून । अंनंम् । अत्रऽअद्यम् । अभिऽऽवतिष्ठन् ॥ २ ॥ विशां च वै स सबन्धूनां चान्नस्य चन्द्रार्धस्य च प्रियं धामं भवति य एवं वेद ॥ ३ ॥ विशाम् । च । वै । सः । सऽबैन्धूनाम् । च । अनय । च। अत्रऽअद्यस्य । च। प्रियभ । धार्म । भवति । यः ।० ॥ ३ ॥ इति द्वितीयेनुषाके प्रथमं पर्यायसूक्तम् ॥ स विशोनु व्यचलत् ॥ १ ॥ सः । विtः । अङ । वि। अचलत् ॥ १ ॥ तं स्भा च सभितिश्च सेनां च सुरां चानुव्यचलन् ॥ २ ॥ तम् । सभा । च । सम्ऽतिः । च । सेन । च् । सुरां । च। आनुऽव्य्वलनं ॥ १ ॥ सभार्याश्च वै स सभितेश्च सेनयाश्च सुरांयश्च प्रियं धार्म भवति य एवं वेद ॥ ३ ॥ सभयः । च । वै । सः । क्षम्ऽKतेः । च । सेनयाः । च । सुरायाः । च । प्रियम् । धार्म । भवति । यः । एवम् । वेद ॥ ३ ॥ इति द्वितीयेनुवाके द्वितीयं पर्यापसूतम् ॥ तद् यस्यैवं विद्वान मात्यो राज्ञोतिथिगृहनागच्छेत्। ॥ १ ॥ तत् । यस्यं । एवम् । विद्वान् । प्रायः । रार्हः। अतिथिः । गृहान् । आऽगच्छेत् ॥ १ ॥ श्रेयसमेनमुत्मनों मानयेत् तथ त्रायु ना धैवते तथा राष्ट्राय ना वृद्धते ॥ २ ॥ १ B B C D R. P¥J सर्बन्धूनुम्नाखू°. C; सबैधूनम्नमन्नाद्य। । . C• अभी अञ्चऽअर्थं ohanged to ऽऽअर्थं ।, omitting अर्जे . We with AD K K sy De. २ P °चलत् ।. ३ A}} our MSS. and Vaidikas have ०५तथा ८kept ct which has सान्येत्। तथा ॥ changed from मानये । तथा । ३३३ ।