पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २, सू० ११] ५२३ पञ्चदशं काण्डम् । ३३५ तद् यस्यैवं विश्वान ब्रायोतिथिगृहानागच्छेत् ॥ १ ॥ यः । अतिथिः ।० ॥ १ ॥ स्थसेनमभ्युदेयं ब्रूयाद् वात्यु कावासीद्भयदुकं आत्यं तर्पयंन्तु नान्य् यथां ते प्रियं तथास्तु नात्यु यथां ते वस्तयोस्तु म्रत्यु यथा ते नि कामस्तथास्त्विति ॥ २ ॥ स्वयम् । एनम्। अभिऽऽदेयं । लूयात् । ब्राह्मणं । ह। अवासीः । आर्य । उदुकम् । चायं । तर्पयन्तु । चायं । यर्था । ते । प्रियम् । तथा । अस्तु । नायं । यथा । ते । वर्शः । तौ । अस्तु । आत्यं । यथा । ते । निऽकामः । तथा । अस्तु । इति ॥ २ ॥ यदेनमाहु व्रात्य काविसीरितिं पथ एव तेन देव्यानानवे रुन्द्धे ॥ ३ ॥ यत् । एनम् । आई । व्रात्यै । ह। अवात्सीः । इति । पर्थः । एव । तेने । देवयानन् । अवें । रुन्द्धे ॥ ३ ॥ यदेनमाह नृत्यकमित्यय एव तेनावं रुन्द्धे ॥ ४ ॥ ७ । श्रायं । उदकम् । इति । अपः । एव । तेन । अवे । रुन्द्धे यदैनमाह बात्यं तर्पयनिवर्ति प्राणमेव तेन वषयांसं कुरुते ॥ ५ ॥ २) बायें । तर्पयन्तु । इति । प्राणम् । एव । तेन । वरीयांसम् । कुरुते ॥ ५ ॥ यदेनमाह ते प्रियं तथास्त्विति प्रियमेव तेनावं रुन्द्धे ॥ ६ ॥ मय य' यत् । एनम् । आहे । नृत्यं । यथा । ते । प्रियम् । तौ । अस्तु । इति । प्रियम् । एव । तेने । अयं । रुन्चे ॥ ६ ॥ ऐनै प्रियं गच्छति प्रियः मिथस्यं भवति य एवं वेद ॥ ७ ॥ आ । एनम् । प्रियम् । गच्छति । प्रियः । प्रियस्थं । भवति । यः । एवम् । वेदे ॥ ७ ॥ यदेनमाहृ मात्य यथा ते बशुस्तथास्त्विति वेशमेव तेनावं रुन्द्धे ॥ ४ ॥ ०। ते। वशीः । तथा । अस्तु । इति । चशम् । य । २ ॥ ८ ॥ १ P ०यानम् । २ P आनेई ।. ३२ B ; B R < PJ CG ९ति यश°. I We with A $1 ] K k v C x and De which change‘हि वशमंच to ति यश्चैव . ४ P ते .