पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ ६ अथर्वसंहितायां ऐनं वंशों गच्छति वशी वशिनं भवति य एवं वेद ॥ ९ ॥ आं । एनम्। वर्शtः । गच्छति । वशी । वशिनाम् । भवति ।० ॥ ९ ॥ यदेनमाह नृत्य यथा ते निकामस्तथास्त्विति निममैव तेनावं रुन्द्धे १० यत् । एनम् । आह । प्राये । यथा । ते । निऽकामः । तथा । अस्तु । इर्ति । निऽकामम् । एव । तेन । अव । रुन्द्धे ॥ १० ॥ ऐर्ने निकामो गच्छति निकामे निकामस्यं भवति य एवं वेद ॥ ११ ॥ आ । एनम् । निऽकृमः । गच्हति । निऽकामे । निऽकामये । भवति । यः । एवम् । वेद ॥ ११ ॥ इति द्वितीयेनुवाके चतुर्थे पर्यायकम् ॥ तद् यस्यैवं विद्वान् मात्य उघृतेष्वनिवधिश्रितेग्निहोत्रेतिथिगृहानाग च्छेत् ॥ १ ॥ १। आस्यंः । उधृतेषु । अग्निद्धं । अधेिऽश्रिते । अग्निहोत्रे । अतिथिः । गृहान् । आऽग कछे ॥ १ ॥ स्वयमेनमभ्युदयं ब्रूयाद् व्रात्यातेि सृज होष्यामीति ॥ २ ॥ स्त्रयम् । एनम् । अभिऽऽदेयं । भूयात् । व्रात्यं । अतेिं । सूज़ । होष्यामेि । इति ॥ २ ॥ स चतिसृजेर्जुहुयान्न च तिसृजेन जुहुयात् ॥ ३ ॥ । च । अतिऽसृजेत् । जुहुयात् । न । च । अतिऽसृजेत् । न । जुहुयात् ॥ ३ ॥ स य एवं विदुषा ब्रात्येनान्निसृष्टो जुहोति ॥ ४ ॥ सः। यः । एवम् । विदुषी । व्रात्यैन । अतिऽख्षुः। जुहोति ॥ ४ ॥ प्र धितृयाणं पन्थाँ जानंति प्र देवयानम् ॥ ५ ॥ १ ABBc D5 रैनै खुश ग°. E R एनं धुशो गई. 4 ऐनू वश ग. Gs ऐनं वो गं P .J एज़म् । घशः । गछति । . डी एन्नम् । वः । ग्रन् ि. c९ आ । एनं । वृशः । गु° । K V येतं वg. The w«ight of thority is certainly in fivour of the antodhtta. २ P J omit आ ।. In those MSS. which onit the आ it is to be applied from verse . We with C . ३ P एनम् । * A D E K v C® ¥नति. D० जानाति changed to जानाति IWe with B B C E R S PJ CY.