पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २. सू°१३.] ५२५ पञ्चदशं काण्डम् । ३३७ प्र । पितृऽयानम् । पथम् । ज्ञानेति । प्र। देयऽयानंम् ॥ ५ ॥ न देवेष्वा बूझते हुतमंस्य भवति ॥ ६ ॥ न । देवेषु । आ । यूध्धते । हुतम् । अस्य । भवति ॥ ६ ॥ पर्यस्यस्मिञ्चोक आयतनं शिष्यते य एवं विदुषा नृत्येनातिसृष्टो जु होति ॥ ७ ॥ पtि । अस्य । अस्मिन् । लोके । आऽयतनम् । शिष्यते । यः। एबम् । विदुषा । नास्येन । अतिऽसृष्टः । जुहोतेि ॥ ७ ॥ अय य एवं विदुषा ब्रात्येनानंतिवृष्यो जुहोति ॥ ४ ॥ अथं । यः । एवम् । विदुषा । त्रायैन } अनतिऽसृष्टः । जुहोतेिं ॥ ८ ॥ न पितृयाणं पन्थ जांनाति न देवयानीम ॥ ९ ॥ न । पितृऽयानम् । पन्द्याम् । जानंति । न । देवऽयानम् ॥ ९ ॥ आ देवेषु वृञ्जते अहुतमंस्य भवति ॥ १० ॥ आ । देवेष्टं । वृधते । अहुतम् । अस्य । भयति ॥ १० ॥ नास्युमिज़ोक आयतनं शिष्यते य एवं विदुषा | ब्रात्येनानतिवृष्टो जु होति ॥ ११ ॥ न । अस्य । अस्मिन। लोके । आऽयतनम् । शिष्यते । यः । एवम् । विदुग । त्रास्येन । अनंतिऽदृष्टः। जुहोति ॥ ११ ॥ इति द्वितीयेनुवाके पश्चमं पर्यायसूतम् ॥ तद् यस्यैवं विद्वान् एकां रात्रिमतिथिगृहे वसंति ॥ १ ॥ मृत्य ० चास्यैः । एकम् । रात्रिंम् । अतिथिः । गृहे । वसति ॥ १ ॥ ये पृथिव्यां पुण् लोकास्तानेव तेनावे २ ॥ रुन्धे ॥ ये । पृथिव्याम् । पुण्यः । लोकाः । तान् । एव । तेन । अथे । रुन्द्धे ॥ २ ॥ तद् यस्यैवं विज्ञान शान्य द्वितीयां रात्रिमतिथिगृहे वसंति ॥ ३ ॥ ०। मायः । द्वितीयम् । रात्रिम् |७ ॥ ३ ३ र P — पथम् ।. We with J c। २ see note 4.Tag : 36. ३ X K वृद्धतेज़'. wर with A B C D E F R v De Ce. ४ १ विदुषः। ४३