पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°१, सू९१.] ४७९ एकादशं काढम् । २ ९ तत्र प्रथम ॥ बभैरंध्बर् मुखमेतद् वि मृडयाज्यय लोकं कुंटुंहिं प्रद्विान् । घृतेन गत्रानु स वि ब्रूहि कृण्वे भन्थ पितृधु यः स्नैः ॥ ३६ ॥ बनेः । अध्वय इति । मुम ! एतत् । बि । भू:ि आज्यय। लोक£ । कृणुहि । प्रऽविद्वान् । घृतेन । गञ्ज । अनु । स च ३ि । गृहे । कृvत्रे ! अx< । क्षुः । स्वः ऽगः ॥ ३१ ॥ सब हे अध्वयों अध्वरस्य नेमिक बगैः भरणशीलस्य घोषकस्य षङ्ग स्व ओदनस्य । ४ डुम् धारणपणयः । ‘‘अहमहनजनः के - किंन लिट् च” इति किgययः "g । तथाविधस्य ओदनस्य एतन्सु उपरिप्रदेशं धि मृदं विशेषेण सीय शोधय । भुजूषु शुद्ध } अर लोfि° सेर्हिरादेशः । ‘‘ हुझल्भ्यः८ १९ इति हैंर्घषभ । अददि

  1. तत् शपो लुक् ॥ ५५ थ° ? इयादिफले जश्यम् । दुखविमी

चन्नन्तरफ हे अध्वयों विद्वान् आनन् आज्याय ? षध्यश्च धर् आज्यस्य धारणार्थं शेकम् स्थानं गङ्गरूपं कुमुहि कुरु ओ दन्छ कल्पय । ४ कृवि हिंसाकरणयोश्च । ‘‘षीन्विकृण्व्योर ६ । इति प्रत्ययः । `*उश्च प्रत्यyrश्चन्दसि वा वचनम्” दति हेतुंगभ यः “ । तथा सर्वा सर्वाणि गात्र मात्राणि स्थालीगतरस्थ ओद स्थ अङ्गानि घृतेन दरार्शहिलेन आज्येन अनु थि भूf है अनुपूत्र्यैण विसर्जय । स्वभ्यक्तानि कुर्वित्यर्थः । अनेन ओदनेन पन्धाम पन्थाओं सारी कृण्वे कुवें । कीदृशः स पन्था इत्याह पितृष्विति ! पितृषु पि तृपभहादिषु पूर्वपुरुषेषु विषयभूतेषु यः पन्थाः स्वैः स्वलकं प्रति ऋजुवेन गच्छति [तथाविधः] । स्पेंशब्दपe६ः १ग गतेऽन्य नधि दृश्यते ’’ इति डप्रत्ययः 8 । स्वग्निसम्भतो वर्ष इ 2 यथ: । १ ३ ॐणेहि. We x i। A C D E K K B R S = .