पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० अथर्वसंहिताय आहृत्यान्नाद्यान्नमति य एवं वेद ॥ ९ ॥ आrsईत्या । अत्रऽअद्या । अन्नम् ।० ॥ ८ ॥ स यद् भुवां दिशमनु व्यचलं विष्णुर्भावानुव्यचलद् विराजमार्दी कृचा ॥ ९ ॥ । यत् । क्षुधाम् । विशंम् । अखं । यिऽअर्चलत् । विष्णुः । भून्था । अनुऽव्य/चलत् । विऽराजम् । अत्रऽअदीम् । कृत्था ॥ ९ ॥ विराजन्नाद्यान्नमति य एवं वेद ॥ १० ॥ विऽराआ । अन्नऽअद्या । अङ्गम् ।e ॥ १० ॥ स यत् पशूननु व्यचलद् रुद्रो भूवानुच्चलदोषधीरन्नदीः कृत्वा ॥११॥ । यत् । पुत्र। अमुं । विऽअर्चलत् । रुद्रः। भूत्वा । अनुऽव्य /चलत् । ओषधीः। अश्नऽ अदीः । कृत्वा ॥ ११ ॥ ओषधीभिरन्नदीभिरन्तीमहि य एवं वेद ॥ १२ ॥ ओषधीभिः । अश्नऽअदीभिः । अन्नम् ।७ ॥ १२ ॥ स यत् पितृननु व्यर्चल यमो राज भूवानुच्चलत् स्वधाकारसंन्दं कृत्वा ॥ १३ ॥ • यत् । पितृन् । अनु । चिऽअर्चलत् । यमः । राज ! भूत्व। अनुऽव्यचिलत् । स्वधाऽ कारम् । अत्रऽअदम् । कृत्या ॥ १३ ॥ स्वधाकारेणान्नादेनान्नमति य एवं वेद ॥ १४ ॥ स्वधाऽकारेण । अत्रऽअदेनं । अन्नम् ॥ १४ ॥ स यन्मंनुष्यईननु व्यचलभिर्भवानुव्यचिलत् स्वाहाकारभंन्नादं कावT ॥ १५ ॥ २ । यत् । मनुष्यन् ि। अत्रं । विऽअचलस् । अग्निः । भूत्वा । अनुsव्यचिलत् । स्वाहs कारम् । अत्रऽअदम् ।० ॥ १५ ॥ स्वाहाकारेणान्नादेनान्नमति य एवं वेदं ही १६ ॥ स्वाहाऽकारेण । अत्रऽअदेन ।७ ॥ १६ ॥ = = अe =