पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २. सू० १ ५,] ५२७ पञ्चदशं काण्डम् । ३४१ स यदूर्वां दिशमनु व्यचलद् वृहुस्सर्तिीवानुचिल वषट्सारमन्दं कृचा ॥ १७ ॥ ०। यत्। ऊध्र्वाम् । दिशम् । अत्रं । विऽअर्चलत् । बृहस्पतिं । भूत्वा । अन5व्य /चलत् । वषट्कारम् । अत्रऽअदम् १० ॥ १७ ॥ वृषङ्कारेणन्तदेनान्नमति य एवं वेद ॥ १४ ॥ वषट्कारेण । अऔऽअदेनं ।० ॥ १८ ॥ स यद् दैवाननु व्यर्चलुदीशानो भूवानुव्यचलन्मन्युर्मन्दं कृत्वा ॥१९॥ ०। यत् । देवान् । अत्रं । विऽअचलत् । ईशनः । भूम्या । अनुऽऽव्यचलत् । मेन्युम् । स = अन्नऽअदम् (० ॥ १९ ॥ = = मन्युनन्नदेनान्नमति य एवं ॥ २० वेद ॥ मन्युन । अत्रऽअदेने ।० ॥ २० ॥ । स यत् प्रज अनु व्यचलत् प्रजापतिर्भूत्वानुव्यचलत् प्रणमन्दं कृवा ॥ २१ ॥ ०। यत् । प्रऽजाः । अनु । चिऽअत्रैलत्। प्रजापतिः। शून्या । अनुऽव्यव्यचिलत् । प्रणम् । अन्नऽअदम् । ० ॥ २१ ॥ प्राणेननादेनान्नमति य एवं वेद ॥ २२॥ प्राणेन । अन्न अदेने ।० ॥ २२ ॥ स यत् सर्वानन्तर्दशाननु व्यर्चलत् परमेष्ठी ब्रह्मन्न भवनव्यचलद दं कृत्वा ॥ २३ ॥ सः । यत् । सर्वान् । अन्तःऽर्देशात् । अनु । चिऽअचेल । परमेऽथी। भूत्या । अनऽव्यचि लत् । ग्रह' । अत्रऽअदम् । कृत्या ॥ २३ ॥ ब्रह्मणान्नादेनान्नमति य एवं वेद ॥ २४ ॥ ब्रह्मणा । अत्रऽअदेने । अन्नम् । अस् ि। यः । एवम् । वेद ॥ २४ ॥ ( { इति द्वितीयेनुवाके सप्तमं पर्यायस्तम् । तस्य नार्यस्य ॥ १ ॥ तस्य । भयस्य ॥ १ ॥