पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. ९ १७.] ५२९ पञ्चदशं काण्डम् ।। तस्य व्रात्यस्य । योस्यि चतुर्थीपनः सा श्रद्धा ॥ ४ ॥ ३४३ ०१ चतुर्थः। अपानः । स । श्र ॥ ४ ॥ तस्य ब्रायंस्य । योस्यि पञ्चमोपानः सा दीक्षा ॥ ५ ॥ ०॥ पञ्चमः । अपानः । सा । दीक्षा 4 ५ ॥ तस्य ब्रायंस्य । यस्य षष्ठोषािनः स यज्ञः ॥ ६ ॥ ०। बष्टः । अपानः । सः । यतः ॥ ६ ॥ तस्य नार्यस्य । योस्यि सप्तमोपिनस्ता इमा दक्षिणाः ॥ ७ ॥ सप्तमः । अपानः । ताः । इमाः । दक्षिणाः ॥ ७ ॥ इति द्वितीयेनुवाके नवमं पर्याथसूक्तम् ॥ तस्य भार्यस्य । योस्यि प्रथमो व्यानः सेयं भूमिः ॥ १ ॥ । अस्य । प्रथमः । विऽआनः । सा । इयम् । भूमिः ॥ १ ॥ तस्य बाल्यंस्य । योस्यि द्वितीयो व्यानस्तद्न्तरिक्षम् ॥ २ ॥ ०) अस्य । द्वितीयं । विऽआनः। तत् । अन्तरिक्षम् ॥ २ ॥ तस्य नृत्यस्य । योस्यि तृतीयों व्यानः सा द्यौः ॥ ३ ॥ ०/ अस्य । तृतीयंः । विऽआनः । सा । थौः ॥ ३ ॥ तस्य आत्यंस्य । योस्यि चतुर्थो व्यानस्तानि नभृत्राणि ॥ ४ ॥ ०। अस्य । चतुर्थः । विऽआनः । तानेि । नक्षत्राणि ॥ ४ ॥ तस्य भ्रात्र्यस्य । योस्यि पञ्चमो व्यानस्त ऋतवः ॥ ५ ॥ ७. अस्य । पञ्चमः । विsआनः । ते । ऋतवः ॥ ५ ॥ तस्य व्रात्यस्य । योस्यि षष्ठो व्यानस्त अर्तवाः ॥ ६ ॥ ०। अस्य । षष्ठः । विऽआनः। ते । आर्तवः ॥ ६ ॥ तस्य ब्रायंस्य । योस्यि सप्तमो व्यानः स संवत्सरः ॥ ७ ॥ ०। यः । अस्य । सप्तमः । विऽआनः । सः । सम्वत्सरः ॥ ७ ॥ १ c R चतुर्थां”. १२ A B B C R पथुम’. We with D E K k sv Decs. ३ A B c = ^ R षष्ठो'. We with D E K sv De Cः . ४ A B B C K R सप्तमो° . }' with D Iछ k $ v De ce. ५ P ते । आर्तवः ।