पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ अयवसाहतय तस्य ब्रायंस्य । समानमर्थं परि यन्ति देवाः संवत्सरं वा एतद्दतबोंनु परियन्ति भृत्यं च ॥ ८ ॥ समानम् । अर्थम् । परि । यन्ति । देवः। सम्वत्सरम् । वै । एतत् । अतधैः | अल्प रियन्ति । मार्यम् । त्र ॥ ८ ॥ तस्य ब्रायंस्य । यदङित्यनभिसंविशनयंमावस्य’ चैव तत्पौर्णम्स ची॥९॥ ०। यत् । आदित्यम् । अभिऽसंविशन्ति । अमाऽवस्थैम् िच । एव । तत् । पौर्णमा सीम् । च ॥ ५ ॥ तस्य नृत्यस्य । एकं तदेषाममृतत्वमित्याहुतिरेव ॥ १० ॥ एकम् । तत् । एम् । अमृतत्वम् । इति । आऽङ्गतिः । एव ॥ १० ॥ इति द्वितीयेनुघाके श्रमं पर्यायसूक्तम् ॥ तस्य पुत्रस्य ॥ १ ॥ ती । प्रार्थस्य ॥ १ ॥ यदस्य दक्षिणमक्ष्यसौ स आदिन्यो यदस्य सव्यमध्यसौ स चन्द्रमाः ॥। २ ॥ यत् । अस्य । दक्षिणम् । अौि । असौ । सः । आदित्यः । यत् । अस्य । समम् । अदि । असौ । सः । चन्द्रमः ॥ २ ॥ योस्यि दक्षिणुः कण्यं सो अप्रियस्य सुव्यः कण्यं स पवमानः ॥३॥ यः । अस्य । दक्षिणः । कर्णः । अयम् । सः । अग्निः । यः । अस्य । सव्यः । कर्णः। अ. यम् । सः । पवमानः ॥ ३ ॥ अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥ ४ ॥ अहोरात्रे इति । नासिके इति । विर्तिः । च । अदितिः । त्र । शीर्षकपाले इति शर्षक पाले । सम्ऽघत्सरः। शिरः ॥ ४ ॥ अह्नां प्रत्यङ् त्रयो रात्र्या प्राङ नमो भ्रात्यय ॥ ५ ॥ अह्नां । प्रत्यङ्। प्रायः । रात्र्यां । प्राङ्। नर्मः । श्रत्यय ॥ ५ ॥ द्वितीयेनुवाक एकादशं पर्यायसुतम् ॥ द्वितीयोनुवाकः । इति पञ्चदशं काण्डं समाप्तम् ॥ १ A B + c R. P cr चास्य. ।We with D E K K Sv De cs . २ ॐc D E R sco PJ CP तदेk. We with K K v De $.