पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कतिचित् कर्मसु शान्युदकं विहितम् । तेन हि आचमनपेक्षणावसेचनासेचनाप्लवनानि कर्तव्यानि भवन्ति । तदान्यु• दकं कतिभिश्चिन्छान्तिनमत्रैः सूक्तैः कर्तव्यं भवति । तत् स्थानं कर्तःप्रश्। तथाकरणपूर्वम् अतिस्रो अपां थुप्रभ:” इति सूक्तेन अशीतिसज्य अवकरं विसर्जयति । कांस्यपात्रे अचेतसि ताभिरूतरमध्यगतं भलं निर्गमयतीत्यर्थः । इति सांप्रदायिकाःसूत्रितं हि । “अतिखट्टो अयं वृषभ इत्यर्पतिर्ज्य’’ इति [ की° १. ११ ।। । अतैिस्टो अपां वृषभोर्तिसृष्टा अझयों दिव्याः ॥ १ ॥ अतैिऽसृष्टः । अपाम् । वृपभः । अतिंऽवृष्टः । अझर्यः । दिव्यः ॥ १ ॥ रुजन् परिजन् - मृणन् मैमृणन् ॥ ॥ २ रुजम् । परिऽरुजन् । गृणन् । प्रऽगृणन् ॥ २ ॥ स्रोको मंनोहा खूनो निंह आत्मर्षिस्तनूदूषेिः ॥ ३ ॥ भोकः। मनःऽहो । खानः । निःऽदाहं: । आत्म.दूभिः । तन :ि ॥ ३ ॥ इदं तमतिं सृजामि तं माभ्यवानिति ॥ ४ ॥ इदम् । तम् । अतेि । सृजामि । तम् । मा । अभिऽअवंनिहि ॥ ५ ॥ तेन तमभ्यतैिस्टूजामो योSस्मान् द्वेष्टि यं वयं द्विष्मः ॥ ५ ॥ तेन । तम् । अभिऽअतिसृजामः । यः । अस्मान् । द्वेष्टि । यम् । त्रयम् । द्विष्मः ॥ ५ ॥ अपामप्रेमसि समुद्रं वोभ्यवसृजामि ॥ ६ ॥ अपाम् । अग्नम् । असि । समुद्रम् । यः। ऽभिऽअवसृजामि ॥ ६ ॥ योप्स्व१द्भिरति तं सृजामि शोकं खनेि तनूदूर्पिम् ॥ ७ ॥ यः । अर्धसु । अग्निः । अर्ति । तमें । सृजामि । श्रोकम् । मुनिम् । तनूऽदृऍिम् ॥ ७ ॥ यो व आपोग्निरविवेश स एष यद् वो घोरं तद्देत्तत ॥ ४ ॥ यः । वः । आपः । अग्निः । आऽविवेश । सः । एषः । यत् । यः । घोरम् । तत् । ए- तम् ॥ « ॥ इन्द्रस्य व इन्द्रियेणाभि पैिश्चेत् ॥ ९ ॥ १ P इrः ।. २ C D K V १ 10 ३ . We with R E K R S De Cs. ३ B C K v १ । for ३. We with B D E K R S De c; . ५ ॐ तत् । b