पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. स०५. ५३५ धोऽशं काण्डम् । ३४९ राक़रीः । स्थ । पशवः । मा । उपं । स्थेयुः । मित्रावरेण । १ । प्राणापानौ । अग्निः । म । इदं । दधातु ॥ ७ ॥ प्रथमैनुचाके चतुर्थे पर्यायसूत्रम् ॥ इति प्रथमोनुवाकः । दुःखम्नदर्शने शान्तावेतत् पर्यायसूक्तं विनियुज्यते । तद्यथा । *विज्ञ है स्वम्” इत्येतेन पर्यायेण दुःख – मुखं विमा’ ॥ तथा अतिघोरं दुःखप्नं दृष्ट्वा अनेन सूतेन मैश्रधन् पुरोडाशं जुहोति । तथा ‘विश्व ते स्वप्न” इति सूक्तेन दुःखनं दृष्ट्वा पार्थेन श्विलीयेन भूयते । येन पार्थेन दुःस्वप्रो टुप्तोयेन पर्दैन शेत इत्यर्थः । तथा अनेन सूक्तेन अनं स्वप्ने दृष्ट्वा निरीक्षते । तद् उक्तं कौशिकेन । “ विद्म ते स्वप्नेति सर्वेषाम् अCप्रयः” इति [ की ‘५. १० ] । विझ में स्वन्न जनित्रं ग्राह्यः पुत्रो सि यमस्य् कर्णः ॥ १ ॥ चितं । ते । स्वम । निघ्रम् । प्रायः । पुत्रः । असि । यमसा । करणः ॥ ६ ॥ अन्तंकोसि मृत्युरसि ॥ २ ॥ अम्र्तवः । असि । भयुः । असि ॥ २ ॥ तं व स्वम् तथा सं विंद्म स नः स्वन दुवंश्यत् पाहि ॥ ३ ॥ तम्। त्वा । स्वम । तथां । सम् । विद्म । सः । नः । स्वम् । दुःऽस्वश्र्थात् } पाहि ॥ ३ ॥ विद्म नैं स्वन्न निघं निर्द्धन्याः पुत्रो सि यमस्य् कर्णः 1०० ॥ ४ ॥ जनित्रम । निःऽऋत्यः । पुत्रः १७ ॥ ४ ॥ विद्म ते स्वम् जनित्रमभयाः पुत्रोसि ०l०l० ॥ ५ ॥ • जुतिश्रम् । अभृत्याः ! पुत्रः ९ ॥ ५ ॥ विझ ते स्वन्न जनित्रं निपुंन्याः पुत्रोसि ००० ॥ ६ ॥ । जनित्रीम् । निःऽपुंस्याः । पुत्रः । ९ ॥ ६ ॥ विद्या ते स्वझ जनित्रं परभूत्याः पुत्रोसि ००० ॥ । ७ ॥ ० जुनिभैम् । अतोऽभूत्याः । पुत्रः ।७ ॥ ७ ॥ विझ ते स्वन्न जनित्री देवतामीनां पुत्रोंसि यमस्य करणः ॥ ४ ॥ १ P£J स्थेषु . We with G. ५ 4 B B B R De C: डुःऽत्र°. W, wit}; C D K. $ v.