पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० हय विस । ते । स्वम् । जनित्रम् । देवऽजामीनाम् । पुत्रः । असि । यमस्य । करणः ॥ ८ ॥ अन्तंकोसि मून्प्रंसि ॥ ९ ॥ अन्तकः । असि। मृत्युः । असि ॥ ९ ॥ तं त्वां स्वम् तथा विंचू स नः स्वझ दुवंश्यत् पाहि ॥ १० ॥ सं तम् । खा। स्वम् । तथ । सभ्। विश्न । सः । नः । स्वम । दुःस्वयात् । पहि ॥ १० ॥ इति द्वितीयेनुषाके प्रथमं पर्यायसूक्तम् ॥ । अभिधास्कर्मणि ‘अजैष्म ’ इत्यादिपर्यायसूक्तचतुष्टयेन शत्रुषु पाशान् बद्धाभिमध्य निखनति ॥ तथा तत्रैव कर्मणि अनेन पर्यायचतुष्टयैन ‘‘अगन्म स्थः” इति अवसानद्वयवर्जितेन पदेपदे पाशान् गृश्चति ॥ तथा तत्रैत्र कर्मणि अनेन अत्रसानद्वयवर्जितेन अधिपाशान् बाधकान् शङ्कन् संभूय भट्रेभ्यस्यति ॥ तथा तत्रैव कर्मणि एतैश्चतुभिः पर्यायैः ‘‘अगन्म स्वः ” इत्यवसानदयवर्जितै रक्तशालिक्षीरौदनम् अभिमय ददाति । तथा तत्रैव कर्मणि उरेव पर्दायैधृषभं संपातवन्तं कृत्वा शत्रुणुहून् अभि सृजति ॥ तथा तत्रैव कर्मणि उतेः पर्यायैर्गीतंमावन्तरेणावलेखन स्थाएँ निबध्य द्वादशरात्रं संपातान् आनयति । सूत्रितं हि अजैष्मेत्यधिपाशान् आदधाति । पदेपदे पाशान् द्युम्नति । अधिषाशान् बाधक छठंस्तान् संक्षुद्य संनद् ध्र फ्रेभ्यस्यति । अशिशिषः क्षीरौदनादीनि त्रीणि । भर्तमात्रन्तरणवलेखन स्थाणौ निबध्य द्वादशरात्रं संपातम् अभ्यतिन यति’’ इति [क° ६. ३] ।

  • अगम्म स्वः” इत्यवसानाद्येन आदित्यम् ईक्षते सर्वेषु तन्त्रेषु । तदुक्तं कौशिकैन । ‘अगन्म स्थरे न्यदित्यमीक्षते

इति [ ° १.६ ] अजैष्माद्यसंनामाद्यमानागसो वयम् ॥ १ ॥ अजैष्म । अद्य । असंनाम । अद्य । अभूम । अनागसः । वयम् ॥ १ ॥ उषो यस्माद् दुवेम्यादभैष्मा तदुच्छतु ॥ २ ॥ उपैः । यस्मात् । दुःऽस्वर्यात् । अभीष्म । अयं । तव् । उच्छतु ॥ २ ॥ द्विषते तत् परं वह शपते तत् पर वह ॥ ३ ॥ द्विषते । तत् । परां । दृह । शर्पते । तत् । परी । घह ॥ ३ ॥ यं द्विष्मो यचे नो वेष्टि तस्मा एनद् गमयामः ॥ ४ ॥ यम् । द्विष्मः । यत् । च । नः । द्वेष्टि । तस्मै । एनं । गमयामः ॥ ४ ॥ उषा देवी वाचा संविदाना देव्युषस संविना ॥ ५ ॥ वर्ग ! B B C DRS D० दुःष्व'. We with Ac K k v. २ X B = D० जुषव° . ३ So We with all our authorities. See Rw ४ P एतम् ।. ५ D °यू १९: A B B R D० G , व्यु३°. c E K K sv व्यु११,