पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ अथर्वसंहितायां वैश्वानरस्यैनं दंष्ट्रयोरषि दधामि ॥ ३ ॥ वैश्वानरस्यं। प्नम् । वंष्ट्रयोः । अयि । दुधामि ॥ ३ ॥ एवानेवाव सा गरत् ॥ ४ ॥ एव । अनैव । अर्व । सा । शव ॥ ४ ॥ योऽस्मान वेष्टि तमात्मा टु यं द्वयं द्विष्मः स आत्मानं बेङ ॥ ५ ॥ थः । अस्मान् । द्वेष्टि । तम् । आत्मा । हेटु । यम् । वयम् । द्विष्मः । सः । आत्मानम् । हृषु ॥ ५ ॥ निर्हिषन्तं द्विो निः मृथिव्या निरन्तरिक्ष भजाम ॥ ६ ॥ निः । द्विषन्तम् । द्विः । निः । पृथिव्याः । निः । अन्तरिक्षात् । भजाम ॥ ६ ॥ सुयमंश्चाक्षुषे ॥ ७ ॥ सुयमन्। चाक्षुष ॥ ७ ॥ इदहमुष्यायणे ३मुष्यः पुत्रे दुवैक्ष्यं मृजे ॥ ४ ॥ इदम् । अहम् । आमुष्यायणे । अमुष्यः। पुत्रे । दुःऽस्वयंम् । मृजे ॥ ८ ॥ यदोउदो अभ्यगेच्छुन यद् दोषा यत् पूर्वं रात्रिंम् ॥ ९ ॥ यत् । अदःऽअंदः । अभिऽअगच्छन् । यत् । प । यत् । पूर्वम् । रार्जिम् ॥ ९ ॥ यज्जाग्रद् यत् सुज्ञो यद् दिंद्य यन्नक्तंम् ॥ १० ॥ यत् । जाग्रत् । यत् । सुप्तः । यत् । विद्या । यत् । नक्तम् ॥ १० ॥ यदहरहरभिगच्छामि तस्मादेनमवं दये ॥ ११ ॥ यत् । अई:ऽअहः । अभिऽगच्छामि । तस्मात् । एनम् । अत्रं । इये ॥ ११ ॥ तं जहि तेनं मन्दस् तस्य पृष्टीरंथैि शृणीहि ॥ १२ ॥ तम् । जहि । तेन । मुन्धुस्खा । तस्य । पृt। अपि । गृणीहि ॥ १२ ॥ २१ cv यो१ . २ # 3 °चक्षुषः , ३ P °यांमम् ।. We with >= Ce. ४ Bc E kR De CCः दुःष्व’. We with A BD Ks v. ५ A}} our authorities have dहुन् distinctly. Ry* MSS. 1o have, it appears from the Index, the same reading . The emendl ation to °च्छुम् nate by Rw does not appear to le quite necessary, though at first xigit desirable , ६ B B B यदिख. ७ R S C « दयेत्. ८ c K k v ce Py C£ °ी>. We with A B D E R S D .