पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°२, सु° ४.] ५३६ चंडी काण्डम् । स मा जीवीत ते प्राणो जंहासु ॥ १३ ॥ सः । मा । जीवी । तम् । प्राणः । जहातु ॥ १३ ॥ ३५३ इति द्धितीयेनुके तृतीयं गणंयकम् ॥ जितमस्माकमुञ्जिन्नमस्माकंमृतमस्माकं तेजस्माकं ब्रह्मास्माकं स्वस्मािकं यज्ञोस्माकं प्राश्योस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥ १ ॥ जितम् । अस्माकम् । उऽभैिक्षम् । अस्माकम् । ऋतम् । अस्मर्कम् । तेजेः । अस्माकम् । अह । अस्माकंम् । स्यE । अस्माकम् । यशः । अस्मम् । पशवः । अस्माकम् । प्रजाः । अस्माकम्। वीराः । अस्माकम् ॥ १ ॥ तस्माद्वसुं मुममुष्यायणममुष्यः पुत्रम्सौ यः ॥ २ ॥ तस्मात् । अमुम् । निः । भजामः । अमुम् । आमुष्यायणम्। अमुष्यः । पुत्रम् । अत्र । यः ॥ २ ॥ स ग्राह्याः पाशान्मा मोचि ॥ ३ ॥ सः। प्रायः । पाशtत् । सौ । मोचि ॥ ३ ॥ तस्येदं वचैस्तेजः प्रणमायुर्नि वेष्टयामीदमेनमधुराश्वं पादयामि ॥४॥ तस्यै । इदम् । वर्चः । तेजः । प्राणम् । आर्युः । नि । वेष्टयामि । इदम् । एनम् । अधु राञ्चम् । पादयामि ॥ ७ ॥ जितम् ०/०। स निन्याः पाशान्मा मचि। ० ॥ ५ ॥ ०। सः । निःsऋयाः । पाशत् ।० ॥ ५ ॥ जितम् ०० । सोभूत्याः पाशान्मा मोचि। ० ॥ ६ ॥ सः = = = ०} लः | अः 'ः । पा |० ॥ ६ जितम् ०l० । सः निभृत्याः पाशान्मा मेंचि । ० ॥ ७ ॥ ० । सः । निःऽभूत्याः । पार्शात् ।० ॥ ७ ॥ जितम् ०/० । स पराभून्याः पाशान्मा मचि। ० ॥ ४ ॥ ०। सः । परोऽभूत्याः । पाश् ९ ॥ ८ ॥ १ P भा ।. We with PJ CP. ४५