पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ'१'सू'१']४७२ एकादशमं काण्डम् ।

  आर्पेयेषु । नि । दधे । ओदन । त्वा । न । अनार्षेयाणाम् । अपि । अस्ति । अत्र् ।
  अग्निः । मे । गोत्रा । मरुत्: । च । सर्वे । विश्वे । देवा: । अभि । पकम् ॥ ३३ ॥
  हे ओदन त्वा त्वाम् आर्पेयेषु प्रागुत्तलक्षणेषु वाहाणेषु नि दधे नितरां स्थापघामि । अत्र अस्मिन् ब्र्ह्यौदने
  अनःर्पेयाणाम् ॠषिगोत्ररप्र्वरानभिग्यानां पुरुषाणाम् । अपिः संभावनार्प्: । संपादनापि नैवास्ति विद्यने ।
  मे मम अग्निः अग्रर्णर्देवो गोता मोपविता रक्षिता । उगुपू रक्षणे । तृचि "आयादय आर्घधानुके वा"
  इति आयमत्यभाच: । तथा सर्वे सप्तगणात्मका [मरुत:] मत्संगा देवाश्र । मम गोप्तार इति विपरिनामेन
  संबन्धः । अपि च विशे रुर्वे देवा: भित्रवमणार्गमादयः पकम् पाकेन संस्कृतम् द्वमं बह्यौदनम् अभि रक्षन्तु
  अभितः पालयन्तु । पकम् इति । एचेः कर्मैणि निष्टा । "पचौ वः" इति निष्ठालकारस्य वकार: ॥
                          चतुर्थी ॥
  यग्यं दुहनि सदमित् प्रपीन् पुगौसं धेनुं सदनं रयीणाम् ।
  भजामृतत्वमुत दीर्घमार्यू रायश्र्व पोपेरुप त्वा सदेम ॥ ३४ ॥

  यग्यं । दुहनिम् । सदम् । इत् । यपौनम् । पुमौमम । धेनुम् । सदं । रयीणाम् । 
  अमृतम् । अत । दीर्घ्म् । आयु: । रायः । च । उर्पः । त्वा । सदेम ॥ ३४ ॥
  यग्यम् नपाकानन्तरसेव हि आभानादिवै इति रणत्वोपन्यासा । सदम् इत सदैव पयीनम् वृदडो ।
  अस्मात् अपूर्वात् निष्ठागां "प्यायः पी" इति पी श: । धुमासं धेनुम । उतलक्षणो व्रह्यैदनः पुरुपा
  धेनुरिभिः ।