पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इसप्ततिरवसनानि. का० ११ अ० २. पर्याय २, द्यावापृथिवीभ्या श्रोत्रभ्याम् ॥ १० ॥ द्यावापृथिवीभ्यम् । श्रोत्रभ्यम् ॥ १० ॥ ताभ्यमेनं प्राशिं ताभ्यमेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः । सर्वाङ्ग एव सर्वेपरूः सर्वेतनूः सं भवति य एवं वेद ॥ ११ ॥ ताभ्याम् । एनम् । प्र । शिषम् । ताभ्याम् । एनम् ॥१० ० ० ॥ ११ ॥ ततश्चैनमन्याभ्यामक्षोभ्य प्रशीर्याभ्यां चैतं पूर्वे ऋषयः मातून् ॥ १२॥ एनम् । अन्याभ्यम् । अक्षीभ्यम् । ऽआशीः । याभ्यम् । च ।० ॥ १२ ॥ अन्धो भविष्यसीत्येनमह । तं वा अहं नार्वाचं न परांठं न प्रत्यञ्चम्१३ अन्धः । भविष्यसि । इति ।०० ॥ १३ ॥ सूर्याचन्द्रमसाभ्यामुभ्यम् ॥ १४ ॥ सूर्याचन्द्रमसाध्यम् । अक्षीभ्यम् ॥ १४ ॥ ताभ्यमेनं प्राशिंषं ताभ्यांबेनमजीगमम् । एष वा ओदनः सव सर्वपरुः स सवङ्ग एव सर्वपरुः सवेतनू ; सं भवति य एवं वेद ॥ १५ ॥ ताभ्यम् । एनम् । प्र। आशिषम् । ताभ्याम् । एनम् ७७ ॥ १५ ॥ ततश्चैनमन्येन् मुखेन प्राशीयैर्न चैतं पूर्वं ऋषेयुः प्राज्ञेन ॥ १६ ॥ "एनम् । अन्येनै । मुखेन । प्रऽआशीः । येन । च ।० ॥ १६ ॥ मुखतस्ते प्रजा संरिष्यतीत्येनमाह । तं वा अहं नार्वाचं न परांठं न प्रत्यञ्चम् ॥ । १७ ॥ । मत्रतः । ते । प्रजा । मरियति । इति १०० ॥ १७ ॥ - - - - ब्रह्मणा मुखेन ॥ १६ ॥ भ्रष्टुणा । मुखेन ॥ १८ ॥ तेनैनं प्राशिंषं तेनैनमजीगमम् । एष व ओनः सर्वाङ्गः सर्वे परुः सवेतनः । सर्वाङ्ग एव सर्वपसः सर्वतनुः सं भवति य एवं वेद ॥ १९ ॥