पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वासप्ततिरवसानानि. का० ११. अ० २, पर्याय २. तेन । एनम् । प्र । आशिषम् । तेने । एन? ! २० ॥ १९ ॥ ततश्चैनमुन्यय जिह्वा प्रार्थय चैतं पूर्वे ऋषयः प्रीन् ॥ २० ॥ एनम् । अभ्यया । जिह्वयां । प्रऽआशीtिः । यय' । च ।e ॥ २७ ॥ जिला तें मरिष्यतीत्येनमाह। तं वा अहं नार्वाचं न परस्वं न प्रत्यर्चस२१ जिer । ते । मरिष्यति । इतेि ७ ७ ॥ २१ ॥ अग्नेर्जिह्वया ॥ २२ ॥ अग्नेः । जिह्वया ॥ २२ ॥ तयैनं प्राशिंषं तथैनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्व A } पसः स सर्वाङ्ग एव सर्वेपसः सर्वेतनूः सं भवति य एवं ॥ २३ ॥ वद तय । एनम् । प्र । आशिषम् । तथा । एनम् /००० ॥ २३ ॥ ततैश्चैनमन्यैर्दन्तैः प्राशयैश्चैतं पूर्वं ऋषेयुः प्राश्नन् ॥ २४ ॥ ‘एनम् । अन्यैः । दन्तैः । प्रऽआ। यैः । च ।० ॥ २४ ॥ दन्तस्ते शस्यन्तीत्येनमाह । तं वा अहं नार्वाचं न परांठं न मन्यञ्चम् ॥ २५ ॥ दन्तः । ते । शत्स्यन्ति । इति ।०० ॥ २५ ॥ ऋतुभिर्दन्तैः॥ २६ ॥ अतुsभिः । दन्तैः ॥ २६ ॥ तैरेनं प्रशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वेपसः सर्वतः सर्वाङ्ग एव सर्वेपरुः सर्वेतनूः सं भवति य एवं वेद ॥ २७ ॥ तैः । एनम् । प्र । आशिषम्। तैः । एनम् १००० ॥ २१ ॥ ततैश्चैनमुन्यैः प्रणापानैः प्रशीर्थं चैतं पूर्व ऋषयः श्रीन. ॥ २६ ॥ 'एनम् । अन्यैः । प्राणापानैः । ऽऽअर्शt। यैः । य् । e ॥ २८ ॥ मणापानास्व हास्यन्तीयेनमाह । तं वा अहं नाशंखं न परांठं न अत्यर्थम् ॥ २९ ॥ अणापना । त्वा । हास्यन्ति । इति ।$ २ ॥ २९ ॥