पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसन्नतिरवसानामि , का० ११ अ० २. पर्याय २, सर्थिभिः प्राणापानेः ॥ ३० ॥ सप्तर्षिsर्भिः। प्राणापानैः ॥ ३० ॥ तैरेनं प्रशिषं तैरेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपमुः सचेतनूः सं भवति य एवं वेद॥३१॥ ः । एनम् । अ । आशिषम् । तैः । एनम् ।७२० ॥ ३१ ॥ ततश्चैनमन्येन व्यचसा माशी”ने चैतं पूर्व ऋषयः प्रश्नन् ॥ ३२ ॥ 'एनम् । अन्येनं । व्यर्चसा । प्रऽश्राशीः । येन । न ।e ॥ ३२ ॥ राजयक्ष्मस्व हनिष्यतीत्येनमाह । तं वा अहं नार्वाचं न परां सर्वे न प्रत्यर्थम् ॥ ३३ ॥ राज ऽयश्मः । त्वा । हनिष्यति । इति ।० ० ॥ ३३ ॥ अन्तरिक्षेण व्यर्चसा ॥ ३४ ॥ अन्तरिक्षेण । व्यचसा ॥ ३४ ॥ तेनैनं प्राशिषं तेनैनमत्रीगमम् । एष वा अदः समज्ञः सर्वेपरूः सर्वे तनूः । सर्वाङ्ग एव सं भवति य वेद॥ सवेपरुः सवेतन् ः एवं ३५॥ तेन । एनम्। प्र । आशिषम् । तेन । एनम् ॥ ७ २० { ३५ ॥ ततश्चैनमन्येनं पृष्ठेन प्राशीयेन चैतं पूर्व ऋषयः माझीन् ॥ ३६ ॥ अन्येन । पूर्छनं । ऽआशीं ।० ॥ ३६ ॥ विद्युत् च हनिष्यतीत्यैनमाह । तं वा अहं नार्वाचं न परांठं न प्रत्यञ्चम् ॥ ३७ ॥ विsयुत् । स्व । हनिष्यति । इति ।०० ॥ ३७ ॥ द्वाि पृथैनं । तेनैनं माशिषं तेनैनमजीगमम् । एष वा ओदुनः सर्वाङ्गः सर्वेपदाः सर्वेतनूः। सर्वाङ्ग एव सर्वेपरुः सर्वेतनूः सं भवति य एवं वेद ॥ ३४ ॥ दिवः । g १२२० ॥ ३८ ॥ ततश्चैनमन्येनोरसा प्राशी”नं चैतं पूर्व ऋषयः प्रश्नन ॥ | ३९ ॥ अन्येन । उरसा । प्रऽआशीः ।० ॥ ३९ ॥ |