पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्नसंहिथताभाष्ये ३४

    त्यर्थः|द्या विशिनष्टि । सुकतस्य पुण्याकार्मणः फलभूत लांकम्|यतो 
    देवा अनंत पथा उदायन् ततो हेतो: अस्य मार्गस्य देवयानसंज्; निष्पन्तेति भावः । तेन देवयानेन पथा वयमपि सुकृतस्य सुकर्मणः सनयज्ञात्मकस्य फलभूतं लोकं जेष्म जयेम प्राप्नुयाम । उक्त एवार्थो विव्रियते । उत्तमम् उत्कृष्टतमं नाकम् नाकपृष्ठाख्यं स्थानविशेषम् अभिलक्ष्य स्वः आरोहन्तः । तदुपायत्वेन स्वर्गाख्यं स्थानं प्रथमम् अधिरोहन्त इत्यर्थः । गद्वा । 

" लक्षणहेत्वोः कियायाः " इति हेतौ शतृप्रत्ययः ।स्वर्गागहणाद्वेतोः सुकृतफलं प्रथमं जयेमेति पुर्वत्र संबन्धः || एवम् "अप्ने ज्ञायस्व" इत्यत्दिससूक्तचतुष्टयं ब्रंह्मोदनाख्यस्य साङ्गस्य कर्मणः प्रतिपादकत्वेन अर्थत एकात्वाद अर्थसूक्तम् इति मनवद्रष्टृभिः परिभाष्यते |एवं सवेषर्थसुक्तेषु द्र्ष्टव्यम्||

   [इति]एकादशकाण्डे प्रथमेनुवाके चतुर्थे सूक्तम्||
 "भवाशवौ मृद्तम्" इत्यादिसूक्तत्रयम अर्थसृक्तम् |तेन अर्थवूक्तेन् स्वस्त्ययनकाप:आज्यसमित्पुगेडाशादिशष्कुल्यन्तानां त्रयोदशद्रव्याणाम् अन्यतमं ज्ञुहयात्|सवांणि वः त्रयोदश द्रव्याणि जहुयात्|सूत्रितं हि|"विश्वजित[६.५०१]शकधूमम्[६.१२७] भवाशवौ[११.२] इत्युपदधीत्" इति[कौ.७.१] || 
  तथा रुद्र्भूतप्रेतगक्षसलांकपालादिनिमिष्ताभिद्याते स्वस्त्ययनार्थे सरुपवक्ताया गोर्दुग्धे पद्यां चरुं त्रिधा विभज्य समस्तेन अर्थसूक्तेन रुद्रदेवनायै तिस्र आहुत्षेवुहुयात|मूवितं हि|"विश्वजित[६.१०७]शकधूमम्| [६.१२७] भवाशवौ[११.२] इत्युपदधीत |उत्रमेन "सारुपवत्मस्य कद्राय त्रिर्जुहोति" इति [कौ ७. १]||
  तथा मासंभुरवारापतनलक्षणाद्रुतशान्त्यर्थम् अनन अर्थसूक्तेन रुद्राय आज्ये ज्ञद्यपान|अथ यत्रेतमांसमुखो निपतनि तत्र जुहुयात"इति मफस्य सशकमं सुषितम् |"रुद्राथ स्वाहेति हुत्वा भवाशवौ मृडतं मौनं सतम् दवैन दकेन् जुह्थात्|ता द्र्ष्टं प्रायक्षिच्तिः इति [कॅ. १३ .३७]|