पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्डम्। तथा अग्निचयने रॉद्रीरिघ्का अनेनार्थसूक्त्तेन अनुमन्वयेत। तद् उक्तं वॉताने। "भवाशवॉं मूडतम्[११,२] यस्ते सर्प:[१२,१,४६] इति रॉद्री:" इति [वॉ प ,२]॥ तथा सर्थकामप्राप्यर्थे शान्यर्थे वा क्रियमाणे लक्षहोमे एतद् अर्थसूक्तम्। तथा च आथर्वणपरिशिष्टेभिहितम्। "'व्रजश्र मे क्षत्रं च मे'" ये अन्गय:[३,२१] नमॉ देववधेभ्य:[६,१३] भवाशवॉ[११,२] "प्राणाय नम:[११,६] इति हुत्ण" इति॥

                             तत्र प्रथमा॥
     भवोशवॉं मूडतं माभि यांतं भूतंपती पशुंपती नमॉ वाम।
 प्रतिहिताभायंतां मा वि स्त्रोष्टं मा नॉ हिंसिष्टं हिपदो मा चतुंष्प्द:॥१॥

भवांशवॉ। म्रुडतम्। भा। अभि। यातम्। भूतंपतीं इति भुतंअपती पशुंपती इति पशुअपती। नम:। वाम्। प्रतिंअहिताम्। आअयंताम। मा। वि। खाष्टम्। मा। न:। हिंसिंष्टस। डिअपद:। मा। चतु:पद:॥१॥ एतदादिसूक्तत्रयेण भॉमान्तरिक्षाद्युत्पातदोषनिव्रुत्त्ये अष्टमूर्तिर्सहादेव:प्रार्थ्यते। ताश्र्च् पारमेश्चुयों म्रुर्तय: आगमिकैरेवम् अनुकान्ता:।महादेवं च भिमं च।

            इति। तासाम् उत्यत्ति: शतपथब्राह्मणे षष्ठकाण्डे "असद् वा इदम् अथ्र आर्सात्"[शां वां ६,१,१,१] इत्यादिना प्रपच्चिता। तत्र स्रुष्टयादॉ भवति यस्मात् सर्व जगद् इति भव:। शृणाति सर्वे जगध्डिनस्ति संहृतिस्मये इति शर्व:। स्वितिकालवर्तिनीनाम अन्यासा मूर्तीनाम् उपसंग्रहय सृष्टिमंहृतिकारिण्यॉ आद्यान्तवर्तिन्यॉ परमेश्वरस्य मूर्ती निर्दिश्येते। भवश्र