पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसम्हिताभाष्ये शर्वक्क्ष भवाशवौ । "देवताद्वह्ने च" इति पुर्वपदस्य आनड् आदेश्ः । हे भवाशवौ एतात्सम्वौ देवौ म्रुल्तम् अस्मान् सुखय्तम् । म्रुड् सुखेन । तथा मा माम् अभि यातम् रक्ष्णार्धम् आभिमुखेन गछ्तम् । यद्वा हिम्सार्थम् अभिगमन्म् मा काषर्म् । हे भूतपती भूतानाम् प्राणिनाम् स्वामिनो हे पषुपती पषूनाम् गोमहिषादीनाम् पालयिताऱौ वाम् युवाम्याम् नमः । करोमीति शेषः । अस्मदीयेन नम्स्करेण सम्तुष्टओ सुवाम् प्रतिहिताम् आत्मीये धनुषि प्रतिसम्हिताम् आयताम् ज्पया सह आक्ऱुष्टाम् आत्मीयाम् इषुम् मा वि खाष्टूम् अस्म्दाभिमुख्येन मा विस्रजतम् । "याम इष्म् गिरिशन्त हस्ते विमष्यर्स्तेवे " इति हि निगमः । स्रुज चि सर्गे इत्यस्माडातोर्माडि लुडि मध्यमाद्विवचने "स्रुजिह्शओर्झल्येम् आकेनि" इति अम् आगम्ः । "सिचि व्रडिः परस्मेपदेषु" इति व्रुधिः । "झलो झलि"इति सलोपः । व्रक्ष्ं इत्यादिपत्वे प्टूत्वम् । तम्था नः अरमाकं डिपदः पादड्वयोपेतान् पुत्रन्रुत्यादिरुपान् मनुष्यान् मा हिंसिप्टम । ज्वरादिरोगेण पीडितान् मा कार्प्टम् इत्पर्थः । तथा चतुप्पदः पादचतुष्टयोपेतान् गोमहिषाष्र्वादीन् अस्मदीयान् मा हिंसिष्टम् । द्वौ पादावस्य चावारः पादा अस्थेति विग्रुह्म समासे "संख्यासुपूर्वस्य" इति पादशव्दस्य अन्वलोपः । शसि भसंग्यायां "पादः पत्" इति पडावः । डिपद इत्यच "द्विविभ्यां पाह्न्मूर्धसु बहुव्रीहौ " इति उत्तरपदान्तोदात्त-त्वम् । चनुप्यद इत्यत्र तु " बहुव्रीहौ प्रक्रुत्या " इति पुर्वपदप्रक्रुतिस्वरत्वम् ॥