पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसन्हितानष्ये

       नमेः । ते । रुद्र । क्द्रण्स्ः । सह्स्त्रऽअक्षार्य । अमर्त्य ॥ ३ ॥
   हे भव ते तव कन्दाय कन्दनाय शब्दाय प्राणाय प्राणवायवे नमस्कुर्मः । यद्वा कन्दयति रोदयति      सर्वम् अन्तकाले इति कन्दः । कदि कदि कृदि आह्राने रोदने च । तथा प्राणाय प्राणयित्रे प्राणनव्यापरेण चेष्टयित्रे अगह्र्माणभूताय वा ते तुभ्र्यम् नमस्कुर्मः । तथा हे भव ते तव याष्र्व रोपयः रोपयित्र्यो मोहयित्र्यस्तन्वः सन्ति ताभ्यष्र्व नमस्कुर्म इत्यर्थः । युप रुप लुप विमोहने । अस्माद् ऑणादिक दकारयत्य्ययः ॥ हे रुद्र । रोदयति सर्वम् अन्ताकल इति रुद्रः । रोदणिंँलुक् च इति रक् प्रत्ययः । णिखो लुका लुप्तत्वात् प्रत्ययलक्षणाभावात् लघूपधगुणाभावः । यद्वा रुद् दुःखं दुःखहेतुर्वा तस्व द्रावको 

देवो रुद्रः परमेष्वरः । हे देव सहस्त्राक्षाय सहस्त्रम अक्षीणि दर्शनशाक्तयो यस्य स तथोक्तः । सर्वजगत्साक्षिणे । निरावरणग्यानरूपायेत्यर्थः । "वहुव्रीहो सक्थ्यक्ष्णोः" द्वति पच् सभासान्तः । अंभर्त्यः । "सुपां सुलुक्" इति चतुर्थ्येकदचनस्य सु आदेशः । अमर्त्याय अमरणधर्मणे । सांसारिकदुःस्वासंस्पृष्टायेत्यर्थः । एवंभूताय ते तुभ्यं नमः नमस्कारं कृण्मःकुमैः ॥

                          चतुर्थी ॥
       पुरस्तोत् ते नमेः कृण्म उत्त्तरार्दघरादुत ।
       अभीवर्गाद् दिवरपर्यन्तरिंक्षाय ते नर्मः ॥ ४ ॥
    पुरस्तगद् । ते । नमेः । कृण्सः । इत्त्तरात् । अधरात् । उत । 
    अभिऽवर्यात । दिवः । परिं । अन्तरिंक्षाय । ते । नमं ॥ ४ ॥
  हे रुद्र ते तुभ्यं पुरस्तात् पूर्वस्यां दिशि नमः कृण्सः नमस्कारं कुर्मः । तथा उत्त्तरात् उत्त्तरात् उत्त्त्दन्यां दिशी । अधरात् । अधरशब्दो दक्षिणदिग्वचनः । "यष्र्वात् पुरस्ताद् अधराद् उद्क्तात्" 

द्त्वादिनिगसेदु तथा दर्शनात् । अघरस्यां दक्षिणस्यां दिशि ।