पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ अथर्वसंहिताभाष्ये भक्ताः जातितो भिन्नाः हे पशुपते तब स्वभूताः गावः गोजातीयाः सा त्रादिमक्तयः अश्वाः अश्वजायाझान्स एकधुराः पशवः पुरुषाः मनु व्यजतीयाः अजाश्च अवधश्च अजावयः । अजावविवे ठे जाती विधि न्तब्यक्तिके प्रसिद्धे । यस्माद् इमे पञ्चधा भिन्नाः पशवस्तव स्वभूतास्तस्मात् तान् रक्षेति प्रास इत्यर्थः । दशमी ॥ तव चतस्रः प्रदिशस्तव स्तवं पृथिवी तवेदमुंग्रोवेंतरिक्षम् । तवेदं सर्वमात्मन्वद् यत् प्राणत् पृथिवीमनु ॥ १० ॥ {५ ) तवं । चतस्रः । प्रऽदिर्शः। तवं । द्यौः। तई । पृथिवी । तव । इदम्। उग्र । उरु । अन्तरैिक्षम् तवं । इदम् । सर्वम् । आत्मनऽत्रत्। यत्। प्राणात्। पृथिवीम् । अनु ॥ १० ॥ ४ हे उग्र उचूर्णबल रुद्र चतस्रः चतुःसंख्याकाः प्रदिशः प्रधाभूतः प्रच्याद्य महदिशस्तच स्वभूताः । तथा द्यौः स्वर्गलोकोपि ( तस्य वशे। वर्तते । पृथिवी भूलोकश्च तव स्वभूत्ता । इदं परिदृश्यमानम् उरु वि तीर्णम अन्तरिक्षे च तवाधीनम् । इयं दिग्वलयं लोकत्रयं च व्याप्य अवस्थितस्य तव इदं परिदृश्यमानं सर्वम् आत्मन्वत् आत्मना भोक्तृरूपेण अधिष्ठितं शरीरेrतं स्वभूतम् । , आत्मा अस्यास्तीति आत्मन्वत । अतुषि पदसंज्ञयां नलोपे ‘सादुपधायाः°४’ इति वत्वम् । ‘‘अनो नुट्’ इति नुडागमः . । तथा पृथिवीम् अनु । लक्षणे अनोः क र्मप्रवचनीयत्वम् ॐ । पृथिवीं लक्षीकृज्य । पृथिव्याम् इत्यर्थः । यत प्रणत् प्रश्नव्यापारं कुर्वद् वर्तते तत् सर्वं तव । प्रशासने वर्तत इ त्यर्थः । तस्मात् सर्वेषाम् अनुग्रहाय वमेव नमस्कायों भवसीति भावः । [ इति ] पद्मं सूक्तम् ॥

  • ‘ सः कोशः’ इत्यस्य सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ।

हैं देश भयम् ॥ उरुः कोश वसुधास्तव्यं यस्मिन्निमा विश्वा भुवनान्युतः।