पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुद्रस्येः इषु । बरति । देनहेतिः । तस्यै । नमो ।

    हे रुद्र तं संहतिसमये विक्षसंहरणार्थ धनुर्विभर्षि धरयसि । डुभृन्य धारणोछ्णयोः । जुहोत्यादित्वत् शपः ऋः । "भृचाम् इत्" इति अभ्यास्य इत्वम् । क्रीहशं तङ्कनुरिति विशिनष्ठि । ह्ररितम् हरिङणी हिरण्ययम् हिरण्ययिकरम् । स्वर्णमयम् इत्यर्थः । " नहत्व्य [बास्त्व्य] वात्त्वमाध्वीहिरण्येयानि च्छन्द्सि " इति ह्हिण्यशव्दात मतुपि वर्णलोपो निपात्य्ते । सहस्त्रहयर्म् सहस्त्रसंख्दाकान् एकयलेन हन्ति हिनस्तीति सहस्त्रेङपम् । वर्णोपजनश्छान्दसः । " स्तम्वे क च " इति विहितः कप्रत्ययो वहुलवचनाद् अत्रापि द्रप्टष्पः । यहा सहस्त्रं हन्यन्ते आताड्यन्ते अनेनेति सहस्त्रेङपम् । " पन्यर्थे कविधानम् " इति करणे कप्रत्ययः । शतवधम् शतसंख्याकस्य प्राणिजातस्य नारकम् । यद्दा शतं तहवम् इति अपरिमितनाम । अपरिमितस्य विक्षस्य संहारकय् इत्यतर्थः । [शिस्वण्डि] सयूरपिच्छादिनिर्मिताःस्स्त् शिखण्डारतधुऋम् । तस्मै त्वदीयाय धनुषे नमोस्नो । इदानीम् इर्पु नमस्करोति । रुद्रस्य रोदयितुर्देयस्य इषुर्बाणः चरति सर्वत्र अप्रतिहतगतिर्वर्तते । देवहेतिः देवस्य संबन्धितिनी हननसाधनभूत्त शस्त्रिरेव सेत्यर्थः । तस्यै इप्वै नमस्कारो भवतु । इतः अस्तात् अस्मदीयात स्यानाद् यतमस्याम् यस्यां दिशि वर्तते तस्यां दिशि अवस्थितायै तस्यै नमोस्किति संबन्ध ।