पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ अर्दसं इताभाष्ये अस्मात् अस्मदावासस्थानाद् यतमस्यां दिशि यस्यां कस्यांचिद् दिशि तौ वर्तेते तत्रस्थयोरेव तयोर्नमस्कारः । नमस्कारार्थमपि संनिहितो मा भतम इत्यर्थः । पञ्चमी । नमस्तेसैलायते नमो अस्तु परायते । नमस्ते रुद्र तिष्ठत आसनायोत ते नमः ॥ १५ ॥ नमः। ते । अस्तु । आऽयते । नर्मः । अस्तु । पराऽयते । नमैः । ते । रुद्र। तिष्ठते । आसीनाय । उत । ते । नमः ॥ १५ ॥ हे रुद्र आथते अस्मदभिमुख्येन गच्छते ते तुभ्यं नमोस्तु । तथा परापत्ते परामुखं गच्छते तुभ्यं नमोस्तु । आङ्पूर्वात्परापूर्वोच्च इण् गत इत्यस्मात् लटः शत्रादेशः । “इणो यण्” इति यण् आ देशः । ‘‘शतुरनुमः इति विभक्तेदाप्तत्वम् .४ । आगमनं परा गमनं च विहाय यत्रापि तिष्ठते [ते] तुभ्यं नमोस्तु । उत अपि च आसीनाय स्वस्थाने उपविष्टाय ते तुभ्यं नमः ॥ b नमः सयं नग्नः प्रातर्नमो रात्र्या नमो दिवां । भवार्य च शव चोभाभ्यमकरं नमः ॥ १६ ॥ नमः । सायम् । नमः । प्रातः । नमः । रात्र्यां । नर्मः। दिव । भवयं । च् । शर्वाय । च । उभाभ्यम् । अकरम्। नमैः ॥ १६ ॥ हे रुद्ध सायम् सायंकाले तुभ्यं नमोस्तु । [प्रातः] प्रातःकाले प्रभा तसमये च तुभ्यं नमोस्तु । तथा रात्र्या रात्रिसमये तुभ्यं नमोस्तु । दिवा दिवससमयेपि तुभ्यं नमोस्तु । एतेन नमस्कारस्य सार्वकालिकावम् उक्तम् । “भवाशय मृडतम्’’ इति यौ देवौ प्राक् सह निर्दथं तत्र न के क + " १ A Bc K R नमस्ते अस्वा'. We with BE p3 y c . | S' Ounits °त्परयो , * Sy omits तुभ्यं नमोस्तु । दिवा दिवससमये " " " भारत -- + १०० + ---------------- -


--