पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १. ०२.] ४४० एकादशं Hण्डम् । यो रुद्रः अन्तरिक्षे आकाशे निराधारप्रदेशे विष्टभितः विशेषेण स्त भितः निरुद्धगतिस्तिष्ठति । किं कुर्वन् । अयञ्चनः दर्शपूर्णमासादियागेन इष्टवन्तो जना . यज्वानं तद्विपरीता अयज्वानः तान् देवपीयून देवानां हिंसकान् जनान् प्रमृणन् प्रकर्षेण हिंसन । तस्मै रुद्राय दशभिः श करीभिः । शक्क” इनि अङ्गुलिनास । कर्मसु ओक्ताभिः अङ्गुलिभिः न मोस्तु । अलिबन्धनेन प्रणामं कुर्म इत्यर्थः । चतुर्थी । तुभ्यंमाण्याः पशवों मृगा वने हिता हंसाः सुपर्णः शंकुना वयांसि तर्व युद्द पैशुपते अश्वेतस्तुध्यै क्षरन्ति दिंव्या आपो वृधे ॥ २४ ॥ तुभ्यंम् । आरण्याः । पुशवः । मृगाः ! वनें । हिताः । हंसाः। सुsषणः शकुनाः । वयसि । तर्व । यक्षम् । पशुपते । अष्ऽसु । अन्तः । तुभ्यंम् ' । दन्त । दिल्याः । आपः । वृधे ॥ २४ ॥ ११ } हे पशुपते पशूनां पालयितर्महादेव तुभ्यं यदयेम, आरण्याः अरण्ये भवाः पशवः । तानेव यथेच्छं स्वीकुरु । ग्राम्यानपशून् स धिया । इत्यर्थः । आरण्यानेव घन निर्दिशति । वने अरण्ये हितः विधात्रा स्थताि मृगः हरिण्मुशार्दूलसिंहाद्याः । [ हंसाः} तमंशाः पक्षिणः । सुपर्णाः शोभनपतनाः श्येनाः । शकुन्नाः अन्ये च शकुनयो वनचराः पक्षिणः । 'एतत्मकानेि वयांसि पक्षिजातनि हे रुद्र त्वदर्थं भागवेन कल्पितानि । तव त्वदीयं यम पूज्यं स्वरूपम् अप्सु अन्तः उदर्केषु मध्ये वर्तते अतः तुभ्यं त्वदर्थं मृधे उन्दनाय । स शू५ मृधु उन्दे । अस्मत् संपदादिलक्षणो भवे किष् और । अभिषेकाय दिव्याः दिवि भवा अपः झीनत प्रवहन्ति । अस्मदुधभोग्यम् उदकमपि मा सूक्षा दत्यर्थः । , A B C ER - for १. 8 ha६ no kannaWe th K k 2 v c. | S° सक्ताभिः अe = + + = १ २० - ० = १ । .