पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसम्हिथभाषये य: श्रह्धाति सन्ति देवा इति चर्तुप्प्दे द्विपदॅस्य् म्रुड || २t|| भव |राजन|यर्जमानाय|म्रुडं| पशूनाम्|हि|पशुsपर्ति:|बभूथम्|यः|श्रतsद्डधोति|सन्ति|देवाः|इति|चर्तुःsपदे|द्विsपदॅ|अन्य|ज्रुड||२t|| हे राजन् सर्वस्याधिपते हे भव यजमानाय त्व्दर्थम् यागम् कुर्वते जना य म्र्ळ सुखय | त्वम् खलु पशुनाम् पशुपतिर्बभूथ "तवेमे पन्च पशवो विभक्ता: " [९] इति प्रागुदीरितानाम् गवाशृवादीनाम् पशूनाम् पति: पालयिता भवसि |पशूनाम् पशुपतिरिति वृत्त्यवृत्तिभ्याम् बहुत्वं स्वामित्वम् च प्रतिप: घते | "बभूथाततन्थ जग्रभ्म ववर्थेति निगमे" इति भवतेस्थलि इडभावो निपात्यते | हि यस्माद् एवम् तस्माद् यजमानाय मृदेति सम्बन्ध: || य आस्तिक्: पुरुषो देवा इन्द्रादयो रक्षका: सन्तिती शृह्धाति आद्रियते | विश्वसितीत्यर्थ: | अस्य शृहधानस्य पुरुषस्य सम्बन्धिने चतुष्पदे गवाशृवादये द्विपदे पुत्रभृत्यादिरूपाय चा मृव्वं सुखय || नवमी || मा नो महान्तमुत मा नॉ अर्भकं मा नो वहेन्तमुत मा नॉ वक्ष्यत्: | मा नॉ हिंसी: पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो न: ||२९|| मा |ज:| महान्तम|उत |मा |न:|अर्भकम् |मा|न्:|वहेन्तम्|उत |मा | न:|बक्ष्यत:|

मा |न:|हिम्सी: | पितरम् | मातरम्|च|स्वाम् |तन्वम्|रुद्र|मा|रिरिष:|न: ||२९||

हे रुद्र न: अस्माकं संबन्धिनं महान्तम् प्रवयसं वृद्ध्ं मा हिंसी: | उत अपि च न: अस्माकं अर्भकम् शिशु मा हिंसी: | न: अस्माकं संबन्धिनं वहन्तम् मारवहनक्षमं मध्यवयस्कं पुरुषं मा हिंसी: |उत अपि च वक्षत: कृतवहनव्यापरनान् पुरुषान् न: अस्मदीयान् मा |