पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२क स०३] ४८१ एकादशं पाण्डुस् । अनेन अर्थस्तेन अभिमृश्य संपाय अभिमन्त्र्य वेष्याय प्रयच्छेत् । वेध्यं वा अनेभ अर्थसूक्तेन अभिमृशेत् हुतान्यशेषेण संपातयेद् वा ॥ विपक्षे बाधधुरःसरम् ओदनस्यैव मारशिdायं नाशितव्यत्वं च अग्ने व क्ष्यते । तत्र प्रशिक्षुरोदनस्य शिरःप्रभृतीनि अङ्गानि कल्पयति । (१) तस्यदूनस्य बृह्स्पतिः शिरो ब्रल मुखम् ॥ १ ॥ तस्यं । ओदनस्य । बृहस्पतिः । शिरः । ब्रह्म । मुखम् ॥ १ ॥ द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमस्वद्भिणी सप्तऋषयः प्राणापानाः ॥ २ ।। द्यावापृथिवी इतेिं । श्रोत्रे इति । सूर्याचन्द्रमसौं । अक्षिणी इतेि । सप्तऽ ५७ ऋषय: । मणपनः ॥ २ ।। । तस्य प्रसिद्धस्य बिराडामना भावनीयस्य ओदनस्य चूहस्तर्देवः शिं रः । तस्यापि कारणभूतं यद् लझ तत् ओदनस्य मुखस् आ स्यम् । द्यावापृथिवी द्यौश्च पृथिवी च द्यावापृथिव्यौ वो युवा ” इति द्यावादेशः “ । ते उभे अस्य ओदनस्य झिरा डझनः श्रोत्रे । . श्रवणेन्द्रियस्य एकवेपि तफलापेक्षया द्वि धम् $ । सूर्याचन्द्रमसौ सूर्यः सर्वस्य प्रेरक आदित्यः । ‘‘[र-

  • }सुयसूर्य° » इति निपात्यते $ । चन्द्रम् आहूदकरमअमृतं

मिमीते सर्वस्य जगतो निर्मिमीत इति चन्द्रमाः । ४ चन्द्रे मा डित् इति [ उ° ४. २२७१ औणादिकः असिप्रथयः । सूर्यश्च चन्द्रमा श्श्च सूर्याचन्द्रमसौ । ‘‘देवताद्वन्वे च ’’ इति पूर्वपदस्य आनइ आदे शः ¥ ॐ । तौ अस्य विीडमन ओदनस् अक्षिणी चक्षुषी । ये स भऋषः मरीच्यंलिप्रभृतयस्ते प्राणापानाः । मुखनासिकाभ्य बहिर्निःस. एन् वायुः प्राणः । अन्तः प्रविशन् वायुः अपानः । प्रणश्च अयान या अपनौ । ये सप्तऋषयस्तेऽस्य प्राणापानामबा भावनीय इत्थ र्थः । ॐ प्राणापानयोर्हित्वेपि. उद्देश्यसंख्यापेक्षया नयोधैत्यपेक्षया च वहुवचननिर्देशः ४ ॥ 1 S’ oth:it« °ति र i: मरीक्ष्यत्व , ५ S इतितदपेक्षया ¢ । तथैभृत्यर्पय । । w२: to ovept : धृसितदपेक्षया ? →