पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्डम| श्याममयोस्य मांसानी लोहितमस्य लोहितम || श्यामम् | अर्य: अस्य| मांसानि | लोहितम्| अस्य | लोहितम्|| ये ओदनसंबन्धिन: कणास्ते अश्व्वा:| अश्व्वात्मना भावनीया इत्यर्थ:| ओदनस्य उपादानभूता ये तण्डूलास्ते गाव:| परापूतास्तुषा मशका: दुद्रजनाव: || ये फलीकरणास्तत् कभ्रु| क्ं शिर एव भ्रुवो य्स्य आणिजातस्य तत् कभ्रु | शिरसो भ्रुवोश्व भेदो न हश्यर्थ: | तयाविधप्राण्यात्मना फलीकरणा भावनीया इत्यर्थ:| यद् अभ्रम अन्तरिक्षे संचरन् मेयस्तद् अस्य शिंर:| "बृहस्पतिना शीर्ण्णा" इति [११.४.१] प्राशने वक्ष्पमाणत्वात् तदुपयोगिदेवतात्नकं शिर: प्राग् उत्कम्| चेतनाचेतनात्मकस्य सर्वस्य जगत: ओदने भावनीयत्वप्रतिपादनप्रसगायातम एतचिर इति न पोनरुऋयम्|| श्यामम् श्यामवर्णे यत अयः स्वनित्रद्युपादानं तत् अस्य विराडान्मन् ओदनस्य मांसानि | यल्लोहितम् लोहितवर्णम् अयः ताम्रात्मकं लोके हश्यते तन भर्वम् अम्य ओदनस्य लोहितम् अस्रृग् धातुः||

       पुनरन्चान्यपि वस्तूनि ओदने संपादयति||

त्रपु| भस्म हर्रितम्| वर्णः | पुष्करम| अस्य| गन्धः ||

    त्रपुं| भस्मे| ह्रर्रितम| वर्णः | पुष्केरम्| अस्य| ग्न्धः||

खलाः| पात्रेम् | स्फ्यो | अंसो| ईषे इति | अनूक्ये इति||

 आन्वार्णि जत्रवो गुदो वरत्रा:||
    आन्त्राणि | जत्रवेः | गुदोः | वरत्राः||

ओदनपाकानन्तरभावि यद् भस्म तत् त्रपु सीसम्| तदात्मना भस्म भावनीयम् इत्यर्थः | यत् हरितम् हेम तत् अस्य ओदनस्य वर्णः|