पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ अथर्वसांहिताभाष्ये

  यत् पुष्करम् कमलं तद् अस्य ओदनस्य गन्वः || यः खलः व्रीह्यादिधान्यस्य पलालेभ्यो विवेचनस्थानं तद् अस्य पात्रम् धरणार्थम् आवथनम् |स्फौं  प्रवृध्दौ धन्यद्दारस्य शकटस्यावयवौ | तावस्य ओदनस्य अंसौ | स्फायी वृध्दौ इत्यस्माट् औणादिको डप्रत्ययः | ये शकटसंबन्धिन्यौ ईषे ते अस्य ओदनस्य अनूक्ये अंसयोर्मध्यदेहसय च संधी | अनु उव्यते समवेयत संधीयत इति अनूक्या | कर्मणिण्यत् | "चजोः कु धिण्ण्यतोः" इति कुत्वम् || लोके सर्वप्राणिसंबन्धीनी आत्त्राणि यानि सन्ति तानि जत्रवः अनडुद्वीवाणां शकटयोजनार्या रज्जवः | अशितपीतान्नरससंचारणार्याः सर्वप्राणिशरीरेषु या गुदास्ता अस्य वरत्राः ओदनसंबन्धिशकटलाङगलयोजनार्याश्व्वर्मविकारा रज्ज्वः || इत्यं सर्वात्मकस्य ओदनस्य स्थाल्यपिधानयोद्यर्र्वापृयिव्यात्मकताम् आह् || 
  इयमेव पृथिवी कुम्भी भेवति‌ राध्येमानस्यैदनस्य द्योरंपिधानेम् | इयम् | एव | पृथिवी | कुम्भी | भवति | राध्येमानस्य | ओदनस्ये | धोः | अपिस्धsनम् ||११||
  इयं परिद्दश्यमाना पृथिवी प्रथिता विस्तीर्णा भूमिरेव राध्यमानस्य पच्यमानस्य ओदनस्य उदीरितरीत्या सर्ववस्त्वात्मकस्य कुम्भी पाकार्था स्थाली भवति | द्यैहः द्युलेकः अपिधानम् कुम्भीमुखस्य च्छादकं पात्रम् | द्यावापृथिव्येरन्तरालं सर्वम् अयम् ओदनो व्याप्य वर्तत इत्यर्थः || 
 पुनरत्यदपि अवयवजातम् अस्मिन् संपादयति ||
     सीताः पर्शंवः सिकेता ऊबेध्यम् || १२ ||
     सीतां | पर्शंवः | सिकेता: | ऊबेध्यम् || १२ ||
 सीताः कर्षणोत्पन्ना बीजावापार्या लाड्ंलपध्दतयः | ता अस्य ओदनस्य पर्शवाः पार्श्व्वाम्यीनी | नद्यादिषु याः सिकतास्ता अस्य ऊवंध्यम् अर्धजीअर्णतृणात्मकम् उदरगतं शकृत् ऊवध्यम् इति उच्यते ||
 पुनरन्यां संपत्रिम् आह् ||
   शकटस्ययायवै