पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू° ३, ४४१ एकादशं ए रह। ६१ शृतं हस्ताबुनेर्जनं कुल्योप्सेचेनस् ॥ १३ ॥ ऋतम्। हस्तऽअयनेर्जन। कुy । उषुऽसेर्चनम् ॥ १३ ॥ ऋतम् इति उदकनाम । लोके विधभानं कृत्स्नम् उदकं हस्ताधने जनम् अस्य ओदनस्य हस्तुप्रक्षालनार्थम् । कुल्या अल्पा सरित् । इयं समस्तम् उदकम अस्य ओदनस्य उषसेन्धन मिश्रणसाधनम् । उदीरितमहिमोपेतस्य पाकाद्य कुम्भी पृथिव्येनेत्युक्तम् । तस्या अग्नौ यापनमकारम् आह । ऋचा कुम्भ्यधिहितावैिज्येन प्रेचिंता ॥ १४ ॥ ऋचा । कुम्भी । अर्धsाहेत्ता । आवियेन । प्रऽइपित ॥ १४ ॥ ब्रह्मणा परिंगृहीत साम्ना पर्दूढा ॥ १५ ॥ ब्रहृणा । परेिऽगृहीता । सान । धर्ऽऊढ ॥ १५ ॥ उदीरितलक्षणा ओदनपाकार्यं कुम्भी स्थाली न्ऋचा ऋग्वेदेन अ भिहिता अमावुपरि आहिता स्थापिता । आविध्येन ऋविजः अध्वर्य वः । तसंबन्धिकर्मप्रतिपादकेन यजुर्वेदेन प्रेषिता अग्नि प्रणमिता । ब्र हाण ब्रह्मवेदेन आथर्वणेनं परिगृहीता परितो धारिता । सम्न सामवे देन पQळह ' पढूढा अङ्गारैः परिवेष्ठित । इयम् अधिश्रितार्था स्थाल्याम् ओदनपाकस्य अनुगुणं साधनम् ह ॥ बृहद्रथवंनं रथन्तरं दवैिः ॥ १६ ॥ बृहत् । आऽयवनम् । थम्ऽत्रम् । दवैिः ॥ १६ ॥ वृहत् साम आयवनम् उदके प्रक्षिप्तन तण्डुलानां tमश्रणसtधन काष्ठम् । तथा रथन्तरं साम दांवेः अदनद्धरणसाधनम् । इडर्षस्थ ओदनस्य पक्तृन् दर्शयति । ऋतवः पतार आर्तवाः समिन्धते ॥ १७ ॥ २ ४ V ल्योg° we in!। K B A B C D K sc- २ B‘इथजनम . } S' आथर्वेण.