पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वस्ंहिताभाष्ये

 कृतव्ः| पत्कारः | आर्तवाः|सम् |इन्धते||१७

कृतव्ः वसन्ताध्याः षट् अस्य ओदनस्य पतारः पचिऱियायाः कर्तारः | सर्वजगदत्म्कौदनपाकस्य कालाधीनाकचात् नान्याः प्स्तुं श्क्नौतीत्यर्थः| आर्तत्राः क्र्तुस्ंबन्धिनः अहोरात्राः तत्तहतौ जायमानाः प्राणिविशेषा वा समिन्ध्ते संदीययन्ति | यथा ओदनः पष्यते तथा अग्निं ज्वलयन्तीत्यर्थ्ः | इन्धी दीप्तौ || साक्षात्पकृत्व्म् आदित्यस्यैवेति दर्शयति ||

     चरुं पञ्चौबिलमुख्ं घर्मो3भीन्धे ||
 चरुम् | पन्चेsबिलम् | उखम् |ध्रर्म्ः | अभि | इन्धे ||

चरुश्ब्द्ः ओदनवचनः | तस्य पाकार्था स्थात्यपि चरुरित्युच्य्ते | तं चरुं पञ्चबिलम् "गावो अष्वाः पुरुषाः अजावयः " { ११/२/९ } इति प्रागुदीरितपञ्चपशूत्पतिहेतुत्वेन पञ्चधा विभिन्नमुखम् |यदा अन्तः पञ्चधा र्गुहकैः प्रविभत्कावकाश्श्वरुः पञ्चबिलः | यद् आह आपस्तम्ब्ंः | "पञ्चबिल्स्य चरोर्विग्नायते आज्य आग्नेयः पूर्वस्मिन् बिले | दधन्यैन्द्रो "द्क्षिणे | शृते प्रतिदुहि नीतमिश्रे वैश्वदेवः पस्चिमे | अस्यु मै " त्रावरुण् उत्तरे | पयसि बार्हस्पत्यो म्ध्यमे " इति | एव्ंभुतम् उखम् | चरुशब्दापेक्षया पुंलिङ्गता | उखां स्थालीं धर्म्ः प्रवगर्यात्मकस्तीक्षण आदित्यः अभीन्धे अभितपति ||

अस्यौदनस्य सर्वलोकप्राप्तिसाधनताम् आह ||

   ओदनेनं यग्नवचः सर्वे | लोकाः समाप्याः ||१९
 ओदनेनं | यग्नऽवचः | सर्वे | लोकाः | सम्ऽआप्याः ||१९

इत्थं महाप्र्सावेण पक्केन ओदनेन यग्नवचः यग्नैः अग्निष्टॉमादिभिः