पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ अथर्व संहिताभा सः । यः । ओनस्यं । ऽहिमानम् । विश्रांत् ॥ २३ ॥ नाल्पं इति ब्रूयान्ननुपसेचन इतेि नेदं च किं चेति ॥ २४ ॥ न । अल्पैः । इति । ब्रूयात् । न । अनुपऽसेचुनः । इति । न । इदम् । च । किम् । च । इति ॥ २४ ॥ स मसिद्धो यो गुरुः उदीरितलक्षणस्य ओदनस्य महिमानम् माहात्म्यं विद्यात् जानीयात् अंसौ उपदेशसमये अल्प इति न ब्रूयात् महिम्नोऽल्प त्वं नोपदिशेत । अनुपसेचनः उपसिच्यते अनेनेति उपसेचनं क्षीराज्य दध्यादि तद्रहित इति त्र न ब्रूयात् । स च इदम् इति पुरोवर्तित्वेन निर्दिश्य ब्रूयात् । किम् इति अनिर्दिष्टरूपेण चं न ब्रूयात् । अगुक्तप्र कारेणैव सात्म्यं ब्रूयाद् इत्यर्थः । आधिक्यवचनमपि अस्य विषये न युक्तम् इत्याह । यावं ताभिमनस्येतु तत्रातिं वदेत् ॥ २५ ॥ याचेत । दूता । अभिऽमनस्येते । तत । न । अतेिं । वदेत् ॥ २५ ॥ दाता सवयज्ञानुष्ठता यावत् फलम् अभिमनस्येत मनसां अभिप्रा. भुम् इच्छेत् तत् नाति वदेत् । तत् फलम् अतिक्रम्य अधिकं न ब्रूयाद् इत्यर्थः ।। अथ बस्यमयैः पर्यायैस्तस्यौदनस्य प्राशने भावनाविशेषं वक्तुं ब्रह्म वादिनां भग्नद्वयम् अवतारयति । ब्रह्मवादिनों वदन्ति परांझमोनं प्राशीः प्रत्यक्षां३मितेिं ॥ २६ ॥ ब्रल ऽवादिनः । वदन्ति । परांश्च । ओदनम् । प्र । अशी३:। प्रत्य ज्ञ३न् । इरि ॥ २६ ॥ १ Pअ . १. १h FJ C+. २V प्रा६A B C R, प्रथ३: S D प्रः. C« अrः. D. p. Hage to प्रशीः३. W with v. ३ A B C D E K K R S P P J Cy y C. D ain yedप्रत्यक्षमितेि, ४ P प्र। आश; ३ । P प्र । आशीः । .. ४८ प्र। आ

के. Cः प्र । आशीft । FP P ) प्रपत्रम ३ . , e with Cr.

ॐ 3 अभrश yि असं उपदेश ४ S' वेभ for च न. : S' त्रियविशेषे koi विषये in : :eGda!on is jura, 1 Sulo ulould Metween1 मनस्यभि° atत मनसाभि'.