पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदिष्टान अंशान् अजानयै प्रयच्छतेि । तांस्त्रेधा भाग इति श्रीहिरा शिषु निदधाति । तेषां यः पितृणां तै श्राद्धं करोति । यो मनुष्याणां

  • तं द्राह्मणान् भोजयति । यो देवानां तम् उ सहस्वान् इति दक्षिण

“जान्वाच्यापराजितामुखः प्रखो वा मुष्टिभिः प्रसृताञ्जलिभिः कुम्भ्यां नि र्वपति ?’ इति [ कौ० ८. २] ॥ तत्रैव कर्मणि * सार्क सजातैः * [७] इति "ऋचा निरुप्तान वीहीन् उलूरूले अावपेत् । सूचितं हि । “साकं सजातैरिति श्रीहीन् उलूखल आवपति' इति [कौ०८, २] ॥ अत्र “साकम्” इत्यर्धचेन उलूखले श्रीहीन आवपेत् । “उध्वों नाकस्य' इत्यर्धचेन पच्यमानस्य ओदन स्योपरि गतं कुर्याद् इति भाष्यकारः । तत्रैव कर्मणि ब्राहौदनिकस्यामेः पश्चाञ्चागे औौक्षं वा आनडुहं वा चर्म प्रस्तृणन्तं यजमानम् “ इयं मही' [] इति ऋचा वाचयेत् । “ इयं महीति चर्मास्तृणाति प्राग्ग्रीवम् उत्तरलोम' इति [कौ० ४. १] सूत्रान् । “एतौ ग्रावाणौ [९] इति धूचः प्रथमपादेन उलूखलमुसलं चर्मणि स्थापयेत् । “निर्भिन्ध्यंशून्” इति पादत्रयेण जीहीन् अवहन्यात् । “गृ- हाण ग्रावाणौ ' इत्थधचन उलूखलमुसलम अवहननार्थ पत्नीं ग्राहयेत् । त्रयो चराः' इत्यर्धचेंन निर्वापानन्तरं वरं [वृणन्तावनुमन्नथते । सूत्रितं हि । “एतौ'] ग्रावाणौ [९] अयं ग्रावा [१२. ३. १४] इत्युलूखलमुसलं शूर्प प्रक्षालितं चर्मण्याधाय गृहाण ग्रावाणौ [१०] इत्युभयं गृह्णाति” इति [कौ० ४.२1 “निर्भिन्ध्यंशून ग्राहिं पाप्मानम् इत्यवहन्ति' इति [कौ० 5. २] * त्रयो वरा इति त्रीन् वरान् वृणीष्व' इति च [कौ०४. २] ॥ अव. . अङ्केो जायस्वादितिर्नाथितेयं ब्रहौदनं पचति पुत्रकामा

S

l५ i।।ly घृणीतौ i। plac५ १f the worls,: the blackets. 6 5