पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितभाष्ये

दनः सर्वाङ्गः सर्वैरवयवैरुपेत:सर्घपरूः सर्वैः परूर्भिः पर्वभिः अवयवसंधिभिरूपेतः सर्वतनूः संपूर्णशरीरः | इत्यं वेदितुः फलम् आह सर्वाङ्ग एवेति | यः पुरुषः एवम् उत्कप्रकारेण ओदनस्य प्राशनं वेद जानाति सोपि सर्वाङ्गत्वादिफलं प्राभः सन् सं भवति पुण्यभूते स्वर्गादिलोके उत्पध्यते | एवम् उत्तरेपि पर्याया व्याख्येया: ॥

" द्यावापृथिवी शे()" इति द्यावापृथिव्योः ओदनसंबन्धिश्रोत्रत्वेन भावन्ं यद् उक्तं तत्प्रयोजनमपि विपक्षे बाधपुरःसरं द्वितीयमन्त्रेण उपन्यस्यति ॥

ततेश्र्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्र्नन् । बधिरो भविप्यसीत्यैनमाह। तं वा अहं नार्वा() न परो() न प्रत्य()म्। द्यावोपृथिवीभ्यां ()त्रोभ्याम्। ताभ्योमेनं प्राशिषं न भ्योमेनमजीगमम्। एष चा ओदनः सर्वङ्गः सर्वेपरूः सर्वेतनूः। सर्वङ्ग एव सर्वेपरूः सर्वेतनूः सं भेवति य एवं वेद॥ २ ॥

ततेः। च। एनम्। अन्याभ्याम्। () प्राऽआशीः। याभ्योम्। च। एतम्। पूर्वे । ()षेयः । प्रऽआ()न्॥ बधिरः । भविष्यसि। इति। एनम्। आह॥ तम्। वै। अहम्। न। आर्वा()म्। न। परो()म्। न। मत्य()म्॥ द्यावोपृथिवीभ्योम् ()त्राभ्याम्॥ ताभ्याम्। एनम्। प्र। आशिषम्। ताभ्याम्। एनम्। अजीगमम्॥ एषः। वै। ओदनः। सर्वेऽअङ्गः ।सर्वेपरूः। सर्वेऽतनूः॥ सर्वेऽअङ्गः। एव।सर्वेपरूः। सर्वेऽतनूः। सम्। भवति। यः। एवम्। वेद॥२॥

एवम् अनु() वाक्यं पूरयित्वा व्याख्येयम्। अयम् अर्थः। याम्यां ()त्राभ्यामं पूर्वे प्रथमभाविन ()वयः एतम् ओदनं मा()न् ततोऽन्याभ्यां ()त्राभ्यां लौकिकाभ्यां यदि ओदनं प्राशितवान् असि तर्हि त्वं बधिरः न()त्रेन्द्रियो भविष्यसि इत्येनं माषितारन् आह। तं वा अहम् इत्यादि पुर्र्ववत्। द्यावापृथिवीभ्यां ()त्राभ्याम् ओदनस्य ()त्रत्व्येन भावि-