पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°२. सू° . ४४२ एकादशं काण्टम । ६९ ताभ्या ताभ्यामेव एनम् ओदनं प्राशिषम ताभ्यामेव एनम् [अजीगमम्) गमितवान् अस्मि न तु आत्मीयाभ्यां श्रोत्राभ्यां येन उक्तदोषः प्रसज्ये इति भावः । एष वा ओदन इत्यादिवाक्यशेषः सर्वत्र समानार्थः एवम् उतरेषु पर्यायेषु अनुषद्रेण वाक्यपरिसमाप्तिर्वाक्ययोजना च कर्तव्या । ॐ सूर्याचन्द्रमसावक्षिणी" इति यद् उक्तं प्र प्राक् तस्य प्रयोजनकथनप रस्ततीयो मननः ॥ ततंनैनमुन्याभ्यम—भ्या प्रशीर्थेभ्य चैतं पूर्व ऋषयः प्रश्नन् । अन्धो भविष्यसीत्यैनमाह । तं वा अहं नार्वाचं न परांठं न भू त्यञ्चम् । सूर्याचन्द्रमसाभमभ्यम् । ताभ्यांसेनं प्राशिषं ता भ्यमेनमजीगमम् । एष वा ओदनः सर्वाङ्गः सर्वेपरुः सवेतनूः सर्वाङ्ग एव सर्वपरुः सर्वेतनूः सं भवति य एवं वेद ॥ ३ ।। ततः च । एनम्। अन्याभ्यम् । अक्षीभ्यम् । प्रऽआशः । याभ्यम्। च । एतम् । पूर्वे। ऋषीयः । ऽआश्नन् ॥ अन्ध:। भविष्यसि । इति। एनम् । आह । तम् । वै । अहम् । न । अर्वार्धेम । न। पराच्यम्। न । प्रत्यञ्चम ॥ सूर्याचन्द्रभासाभ्यां । अक्षाभ्याम् । ताभ्याम् । ए नम् । प्र। आशिषम् । ताभ्याम् । एनम् । अजीगमम् । एषः । वै। ओदनः। सर्वेऽअङ्गः । सर्वेऽपरः । सर्वेऽतनूः । सर्वेऽअङ्गः । एव । सर्वेऽपरुः। सर्वेऽतनूः । सम् । भवति । यः । एवम् । वेदे ॥ ३ ॥ यथा चक्षुभ्यं पूर्व ऋषयः एतम् ओदनं प्रश्नन् ततश्च ताभ्यां चेद् अन्यथाम् अक्षीभ्यां चक्षुभ्द्याम एनम् ओदनं प्रतिवान आसे [तर्हि] अयथामाशनात् अन्धः लुप्तचक्षुष्को भविष्यसि इत्येनं प्राशितारम् आह ब्रूयात् । ॐ अक्षीभ्याम् इति । ‘«ई च द्विबचने’’ इति अक्षिशब्दस्य ईकारान्तादेशः % । ( तं वा अहम् इत्यादि पूर्ववत । सूर्याचन्द्रमसाभ्यम सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसं तदूपाभ्याम् अदाभ्याम् ओदनसंबन्धिच १ x, y : 1. A B B C D V M X K R S P p c, c D.