पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सर्वपरुः सर्वतः सं भवति य एवं वेद ॥,४ ततः। च । एनम् । अन्येनं । व्यचसा । मुऽऽ। घेर्ने। च। एतम् । पूर्वे । ऋषयः। मुआीन् ॥ जऽयुध्मः। त्वा । हनिष्यति । इति । एनम् । आह । तस । वै । अहम् । न। अर्वार्धेम । न। परशुभ । न । प्रयञ्चम् । अन्तरिक्षेण । व्यंवसा । तेन। एनम् । म। आ शिषम् । तेन। एन। अजीगमम् ॥ एषः । वै । ओदनः । सर्वेऽअ ङ्गः । सदेऽपसः । सर्वऽतनूः ॥ सर्वंऽअङ्गः । एव । सर्वेऽपरुः । स वेंऽतनूः । सम् । भवति । यः । एव । वेदं ॥ ४ ॥ येन व्यचसा व्याप्तिमता रूपेण कृत्रशरीरवर्तिना एतम् ओदनं पू वे ऋषयः प्रश्नन ततोऽन्येन चेद् व्यचसा एनम् ओदनं माशीस्तही वा त्वां प्राशितारं राजयक्ष्मः एतसंज्ञः क्षयरोगो हनिष्यति मारयिष्य ति । ५ ऋडनोः स्ये” इति इडागमः । यक्ष पूजायाम् इय अतैिस्तुसुदुर्धृश्चिक्षुभायावपदियक्षिनीभ्यो सन् [उ° १.१३७] इति औणादिको मन् प्रत्ययःg । राज्ञः सोमस्य संबन्धी यक्ष्मो राज यक्ष्मः । श्रूयते हि तैतिरीयके राजानं यक्ष्म आर इति तद् रा जयदमस्य जन्म इति [ तै० सं० २. ५. ६. ५]। इति अनेन प्रकारेण एनं नाशितारम् आह ब्रूयात् । तं वा अहम् इत्यादि पूर्ववत् [पृष्ठभागस्य द्युलोकरूपेण विपरितृप्तिम् आह । नवमेन मन्त्रेण ॥] ततश्चैनमुन्येनं पृष्ठेन् प्राणैर्न चैतं पूर्वं कृष्युः प्राश्नन् । बृिथुत् त्वां हनिष्य्तीत्येनभाह । तं वा अहं नार्वाचं न पराधं न प्रत्य बॅम् । दुिवा पृथैनं । तेनैनं प्राशिषं तेनैनमजीगमन एष वा ओदुनः सर्वाङ्गः सर्वेषः सर्वतनूः। सर्वाङ्ग एव सर्वेषः सर्वे तनूः सं भवति य एवं वेद ॥ ९ ॥ ७४ 6 ११ १ P व्यंचस. Wy

{

|ts **