पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ई. सू०४] ४६२ एकादशं काण्डुरम्। ततः । च। एनम् । अन्येनं ! पृष्ठेनं । प्रऽआशीः । येन। च । एतम्। पूर्वे । ऋषीयः । ऽऽअश्नन् ॥ 'विध्युत् । त्वा । हनिष्य्ते । इति । ए नस्। आहु ॥ तम । वै । अहम् । न । अर्धार्धम् । न । परांवर। म। आयर्थम् ॥ द्विा । पृष्ठेनं ॥ तेन । एनम् । प्र। आशिषम् । तेन । एनम्र। अजीगमम् । एषः । वै । ओनःसर्वेऽअङ्गः। स ऽपरुः । सर्वेऽतनूः ॥ . सर्वंऽअङ्गः । स्व । सर्वेऽपरुः । सर्वेऽतनूः । सम्। भवति । यः। एवम् । वेदं ॥ ९ ॥ ७ ५ [येन ] दिवा द्युलोकात्मकेन पृष्ठेन मध्यशरीरापरभागेन एतम् ओदनं पूर्व ऋधयः प्रश्नन्. ततोऽन्येन चेत् पृष्ठेन आत्मीयेन शरीरापरभागेन विम् एनम् ओदनं प्राशीः विद्युत् विद्योतमाना अशनिस्त्रा त्वां हनि ध्यति । इत्येनम् आह इत्यादि पूर्ववत् । दिवा युलोकात्मकेन पृष्ठेन श रीरापरभागेन । तेन अवयवेन एनं माशिषम् इत्यादि पूर्ववत् । अवयवान्तरस्यापि देवतात्मकावं जूते दशमेन मन्त्रेण ॥ नमन्येनोरसा मायेनें चैतं पूर्व ऋषयः मीन । कृष्या न रोल्स्यसीत्येनमाह । तं वा अहं नार्वार्धे न परांठं न प्रत्यञ्चम् । पृथिव्योरंसा । तेनैनं माशिंखं तेनैनमजीगमम् । एष वा ओनः सर्वाः सर्वेपरूः सर्वेतनूः । सबङ्ग एव सर्वेषः सर्वेतनूः सं र्भ वति य एवं वेद ॥ १० ॥ ततः । च । एनम् । अन्येनं । उरसा । ऽऽआशः। येन । च । शतम्। पूर्वे । ऋषीयः । प्रऽआश्नन् ॥ कूष्या । न । रात्स्यसि । इति । एनाम् । आहु ॥ तम् । वै । अहम् । न। अर्वाञ्चम् । न । पञ्चम्। न। मु त्यञ्चम् ॥ पृथिव्या । उरसा । तेनै। एनम् । प्र। आशिषम् । तेनै। एनम् । अजीगमम् ॥ एषः। वै। ओदनः । सर्वेऽअङ्गः। सर्वेऽपसः । १ P onits the avagraha. We with Py Ce,