पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ अथर्वसंहितभक्ष्ये सर्वऽतनूः । सर्वेऽअङ्गः। एव । सर्वेऽप सोंऽतनूः। सम्भव ति । यः । एवम । वेदे ॥ १० ॥ येन उरसा पूर्व ऋषयः प्राशितवन्तस्ततोऽन्येन चेद् उरसा स्तनम एझलस्य उपरिवर्तिना पुरोभागस्थावयवेन चिम् ओदनं आशीस्तर्हि कृ व्या कर्षणक्रियया न रात्स्याता । श्रीहियवादिसस्यैः स्मखो न भविष्य संत्ययेः । ४ राध साध संसिद्धौ । लुटि ‘एकाच उपदेशेनुदा तात्” इति इतिषेध |ः ॐ । अन्यद् उक्तार्थम् । पृथिव्या उरसा पृथिवीवेन भाव्यमनेन उरसा । तेनैनम् आशिषम् इत्यादि समानम् । उदस्यापि देवतात्मना भावनाम् आह एकादशेन मन्त्रेण ॥ ततश्चैनमन्येनोदरे द्वारस्व हानेष्यतीत्यैनमाइ ( - : प्रत्यञ्चम् । सत्येनोदरेण । तेनैनं माशिषं तेनैनमजीगसम् । एष वा ओंदुनः सर्वाः सर्वेषरुः सर्वेतनूः। सर्वाङ्ग एव सर्वपः स चैतनूः सं भवति य एवं वेदं ॥ ११ ॥ ततैः । च। एनम् । अन्येनं। उदरेण । प्रऽआः । येने । च। एतम् । पूर्वे । ऋषयः । ऽऽआश्नन् । उदरऽद्रः। त्वा । हनिष्यति। इति । एनम् । आह ॥ तम् । वै। अहम् । न। अवधेम । न । परांश्च । न । प्रत्यञ्चम् ॥ सत्येनं। उदरेण ॥ तेन। एनम् । म। आशिषम् । तेनं । इन नस् । अजीगभम् ॥ एषः । वै। ओदनः । सर्वेऽअङ्गः। स वैऽपरूः। सर्वेऽतनूः ॥ सर्वंऽअङ्गः। एव । सर्वेऽपरुः । सर्वेऽतनूः । सम् । भवति । यः। एवम् । वंदं ॥ ११ ॥ है : १ - - - । पूर्व ऋषयो येन उदरेण प्राश्नन् ततोऽन्येन उदरेण यदि इमम् ओ दनं प्राशीस्तर्हि त्वा वाम् उदरदाः उदरस्य दरणामक अतीसाराख्यो रोगो हनिष्यति मारयिष्यति । अन्यत् पूर्ववत् । सत्येन । यथार्थकथंन