पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्डस् । लकं सत्पम् । तेन उदरेण भाव्यमानेन उदरेण । एनम् ओदनं प्राशिपम् इत्पादि समानम् ॥ अवयवान्तरस्यापि देवतारूपेण भावनम् आह् हादशेन मन्त्वेण॥ ततश्न्र्न वस्तिना प्राशीर्येने चैतं पूर्य ऋर्षयः प्राश्लेत् । अप्सु मेरिष्यसीत्यैनमाह् । तं वा अह्ं नार्वा् न पर्राश्वं न मत्य खेम् । समुदेणं वस्तिनो । तेनैनं प्राशिषं ‌तेर्नैमजीतगमम् । एष वा ओदुनः सर्वाग्डः सर्वपरुः सर्वतनूः । सर्वाड्ग् एव सर्वपरुः सर्षतनू: सं भवति ए वेदं ॥९२॥ ततः । च । एनम् । अन्येन । पस्तिना । प्रऽआर्शीः । येन । ख। एतम् । पूर्वे । ऋषषः । प्रऽआश्नेन् ॥ अय्ऽसु । मरिष्यसि । इति । एतम् । आह ॥ तम् । वै । अहम् । न । अर्वाश्वम् । न । पराखम् । न । प्रत्यखम् ॥ समुद्रेण । वस्तिना ॥ तेन । एनम् । प्र । आशिषम् । तेम। एनम् । अजीगमम् ॥ एपः । वै । ओदुनः । सर्वऽअग्ड्ः । सर्वंऽपरुः। सर्वंऽतनूः ॥ सर्वंऽअग्ड्ः । एव । सर्वंऽण्भः । सवेऽतनूः । सम् । भवति । वेद ॥९२॥ वसति अस्मिन् अशिषतवीतात्रोद्कम्[इति वस्तिः मूत्राशयः] । इतरावयवानामिव तस्मापि प्राशने साधकतमत्वबविवक्षया करणत्वम् । येन वस्तिना पूर्ब ऋषयः प्राश्नन् ततोऽन्येन चेद् वस्तिना त्वम् ओसजप्राशीस्तर्हि त्वम् अण्ड उदकेषु मरिप्यसि इति अनने प्रकारेण रने प्राशितारम् आह् ब्रूयात् । तं वा अहम् इत्यादि उच्त्कार्शम् । समुद्रेण वस्तिन समुद्रात्मना भावितेन आर्त्मायेन वस्तिवा । तेनैनं प्राशिपम् इत्यादि पूर्वत्रत् । समुद्रस्य वस्तिरूपत। तैक्षिरीयके तमाव्राश्ते । "तद् "अम्रमिव समह्न्यत । तद वश्तिम अभिनद । स अमुद्रोभवत् । त"स्मात् समुद्रस्य न पिबन्ति" इति [नै०ब्रा०२०२०९०३]॥ ऊर्वोरपि देवताभावनाम् आह् त्रयोदशेन मत्न्रेण ॥