पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SE अथर्वसंहिताभाष्ये ततश्चैनमन्याभ्यामूरुभ्यं माशीर्याभ्य चैतं पूर्व ऋषयः प्रश्नन् । ऊरू हे सरिंयत् इत्येनमाह । तं वा अहं नार्योधं न परांठं न मयज्ञम् । मित्रवर्हणयोरुभ्यम् । ताभ्यामेनं प्राशिंषं ताभ्यमे तमजीगमम् । एष वा औदुनः सर्वाङ्गः सर्वेषरुः सर्वेतनूः । स बङ्ग एव सर्वेपसः सर्वेतनूः सं भवति य एवं वेद ॥ १३ ॥ ततः । च । एनम् । अन्याभ्यम्। ऊरुऽभ्यां । ऽऽआशt । याभ्याम् । च । एतम् । पूर्वं । ऋषयः। ऽऽआज्ञेन । ऊरू इतेि । ते । मरिष्य तः । इति । एनम्। आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । परचम् । न । प्रत्यञ्चम् ॥ मित्रावीणयोः। ऊऽभ्यम् ॥ ता भ्यम् । एनम् । प्र । आशिषम् । ताभ्यम् । एनम् । अजीगमम् । एषः। वै। ओदनः। सर्वेऽअङ्गः। सर्वेऽपरुः । सर्वेऽतनूः । सर्वेऽअङ्गः। एव । सर्वेऽपः । सर्वेऽतनूः । सम् । भवति । यः। एवम् । वेद ॥ १३ ॥ याभ्याम् ऊरुभ्याम् पूर्वे ऋषयः प्रश्नन् । ॐ साधकतमत्वविवक्ष या करणचR 8 । ततोऽन्याभ्यां चेद् ऊरुभ्याम् एनम् ओदनं प्र शीः ते मशितुस्तव ऊरू मरिष्यतः त्यक्तमाणौ शुष्कौ भविष्यत इत्येनम् आह । तं वा अहम् इत्यादि पूर्ववत् । मित्रावरुणयोः मित्रश्च वरुण श्च मित्रावरुणौ । ४ “देवताऽन्वे च” इति पूर्वपदस्य आनङ् । देवताद्वन्वे च ’” इति उभयपदप्रकृतिस्वरावम ४ । तयोः संबन्धि भ्याम् ऊरुभ्याम् । ताभ्याम् एनं प्राशिषम् इत्यादि पूर्ववद् योज्यम् । जानुनोरपि देवतासंबन्धिवेन भावनम् आह । [चतुर्दशेन मन्त्रेणr] ततश्चैनमुन्याभ्यामीवठ्ठां प्रशीर्याभ्यां चैतं पूर्वे ऋषयः प्रश्नन् । स्रमो भविष्यसीत्यैनमाह । तं वा अहं नार्वाचं न परांखं न ग्र त्यर्धेम । त्वष्टुरीलझम । ताभ्यांपैनं प्राषिं ताभ्यामेनमजीग म। एष वा ओनः सर्वाङ्गः सवैपरुः सर्वेतनूः । संवङ्ग एव €8 १ P ऊरु.