पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सू° ४. ] ४६२ एकादशं काण्ड । सर्वेपरूः सर्वतः सं भवति य एवं वेद ॥ १४ ॥ ततः। च । एनम् । अन्यभ्यम : अष्ठीवताऽभ्यम। मऽआशीः । या भ्याम् । च । एतम् । पूर्वं । ऋषयः । मऽआञ्जन् । सः । भवि यसि । इति । एनम् । आह ॥ तम् । वै । अहम्। न। अर्वार्धम् । न। परांबम् । न। मृत्यञ्चम् ॥ बिः। अष्ठीवऽभ्यम् । ताभ्यस । एन। प्र । आशिषम् । ताभ्यम् । एनम् । अजीगमम् ।। एषः। वै । ओनः सर्वेऽअङ्गः । सर्वेऽपरुः । सर्वेऽतनूः । सर्वेऽअङ्गः। ए व । सर्वेऽपरुः । सर्वेऽतनूः । सम् । भवति । यः । एवम् वेदं ॥ १४ ॥ अष्ठीवन्तौ अस्थिमन्तौ ऊर्वोरधःमदेशवर्तिनौ अवयवौ आनुलण ॐ ‘‘आसन्दीवद् अष्ठीवत्’ इति मुहुपि निपात्यते ४ । तश्यामअ ठीवद्यम अन्याभ्याम् इत्यादि सर्वं पूर्ववद् योज्यम् । वामः शुष्कजः ॐः । शुष्कजङ्घोरो भविष्यसि इत्येनं प्राशितारम् आह । तं वा अहम इन्गादि पूर्ववत् । विदुः देवस्य संबन्धिभ्याम् अष्ठीवयाम् ॥ रातार्टीम अन्यत् । पादयोरपि देवतासंबन्धिवेन भावनम् आह पञ्चदशेन मन्त्रेण ॥ ततश्चैनमुन्याभ्यं पदभ्यां भार्याभ्यां घृतं पूर्व ऋषयः प्राद्रीन् । हुचारी भविष्यसीत्येनसाह । तं वा अहं नार्वाचं न परांजं न प्रत्यञ्चम्। अश्विनोः पादभ्याम् । ताभ्यमेनं आशिषं ताभ्य मैगमजीगमम्। एष वा ओंदुनः सर्वाङ्गः सर्वेपसः सर्वेतनूः । सर्वाङ्ग एव सर्वेपसः सर्वेतनूः सं भवति य एवं वेद ॥ १५ ॥ ततः । च । एनम् । अन्याभ्याम् । पादाभ्याम् । प्रऽआशः। याभ्यां । च । एतश । पूर्वं । ऋषयः । प्रऽआफैन् ॥ बहुऽचारी । भविष्यसि । इतैिल एनम् । आहु ॥ , । वै । अहम् । न । अर्वार्धम्। न। प रोधम्। म। सत्यश्चैभ ॥ अश्विनोः । पादभ्यास॥ सभ्म । एनम् । १ B . ७९ १०इस अ आ इ = अ += - - भर तरह एक मत है - का भी कहा कि कि केवल किया ।