पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदसंहिताभाग प्र ।आशिषम् ।ताभ्याम् ।एन्म् ।अजीगमम् ॥ एष: ।वै ।ओ- दन: ।सर्वअड्ग: ।सर्वपरु:। सर्वतनू: । सर्व अड्ग: ।एव । सर्व-प रु: । सर्वतनू: । सम् ।भवति ।य: । एवस: ।वेद: ।

जड्घयोर्दधोवत्रिनै पादौ ।बहुचरी बहु अधिकं चरितुं शीलम् अ- स्य स् तथोत्क: ।"सुप्यजतओ णिनिस्ताचछईतयो" इति णि- नि: ।सर्वदा प्रयासिशील इत्यर्थ: ।अश्विनो: संबन्धिभ्यं तदी- यत्वेन् भाविताभ्यं पादाभ्याम् ॥वाक्यओजना पूर्ववत् ॥ पदग्रयोरपि देवतसंबनदित्वैव भावनम् आह् ॥

ततंवैनमन्याभ्यं प्रपदाभ्यमं प्राशीर्याभ्यं चैत्ं पूर्व शृषय: प्रान्नन् । सप्रसत्व हनिष्षतीत्योनमाह् ।त्ं वा अह्ं नाव्रस्तमं न पराध्ं न् प्रस्त्यञम् । सयितु: पपंदाभ्याम् ।ताभ्यामेन्ं प्रषिशिसषं ताभ्यंमेन्- मजीगमम् । एध वा औदन: सर्वड्ग: सर्वपरु: सर्वतनू: ।सर्व- ड्ग एव सर्वपरु: सर्वतनू:स्ं भवति य् एव्ं वेद ॥

तत्: । च ।एनम् ।अन्याभ्यसम् ।प्रSपादभ्याम् । प्रSअशी: । याभ्याम् । च । एतम् । पुर्वे । शृषय: । प्रSआशृन: ॥ सप्र: ।त्वा । ।हनिष्यति । इति । एनम् ।आहु ॥तम् ।वै । अहम् । न् ।अर्वान्चम् ।न् । परा- न्चम् । न् । प्रत्यन्चम् ॥ सवितु: । एनम् ।प्रSपदाभ्यम् ।ताभ्याम् । ए- चम् । प्र ।आशिषम् ।ताभ्याम् ।एन्म् ।अजीगमम् ॥ एष: ।वै । ओदन:।।सर्वअड्ग: ।सर्वपरु:। सर्वतनू: । सर्वSअड्ग: ।एव । सर्वपरु: । सर्वतनू: । सम् ।भवति ।य: । एवस: ।वेद:

प्रपदाभ्यां पादाग्राभ्याम् ।सप्र: प्रसिध: । सवितु: सर्वस्य प्रेरकस्य देवस्य संबन्धिभ्यं पदाग्राभ्यसाम् ।