पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° २, स्° ४.] ४४२ एकादशं कश्चन । तथैनमुन्याभ्यं हस्तांभ्यां प्राशीर्याभ्यां चैतं पूर्वं क्षेयुः माद्रीन् । ब्राह्मणं हनिष्सीत्यैनमाह । हे वा अहं नाशंखं न परांठं न अत्यर्धेम । ऋतस्य हस्ताभ्याम् । ताभ्यामेनं प्रशीिर्ष ताभ्यामेनम जीममम् । एष व ओदनः सङ्गः सर्वेपरूः सर्वेतनूः । सर्वान्न एव सर्वेषः सवेतनूः सं भवति य एवं वेद ॥ १७ ॥ ततः। च । एनम् । अन्याभ्यम् । हस्ताभ्याम् । प्रऽआ। याभ्रॉम्। च । एतम् । पूवे । ऋषयः। प्रऽआफैन ॥ ब्राह्मणम्। हनिष्यसि। इति । एनम् । आह ॥ तम् । वै । अहम् । न। अर्वार्धेम । त। परञ्चम् । न । प्रत्यञ्चम् ॥ ऋतस्यै । हस्तभ्याम् । ताभ्याम् । एनम् । म। आ शिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एषः। वै। ओदनः । स वेंऽअङ्गः। सर्वेऽपरुः । सर्वेऽतनूः । सर्वेऽअङ्गः । एव । सवेऽपन्नः । सखेऽतनूः । सम् । भवति । यः । एवम । वेदं ॥ १७ ॥ ब्राह्मणं हनिष्यसीति । ब्रह्महत्या तव भविष्यतीत्यर्थः । तें सायं परं ब्रह्म तस्य संबन्धिभ्यां हस्ताभ्याम् । ताभ्याम् एनम् इत्यादि अ न्यत् सर्वं पूर्ववत् ॥ इत्थं प्राशितुः सर्वेष्वनेषु देवताप्रतिपक्षीर्विधाय तदाधारभूतायां भूम्या मपि प्रतिपक्षिविशेषं विषदो बाधपुरःसरं दर्शयति ॥ ततश्चैनमन्यत्र प्रतिष्ठया प्राशीय चैतं पूर्व ऋषयः प्रश्नन्। अ प्रतिष्ठाननायतनो मुरिष्यसीत्यैनमाह । तं वा अहं नाघोडी न परांठं न प्रत्यञ्चम्। अन्ये मंतिष्ठायं । तयैनं मारिषं तथैनमजी सस् । एथ वा ऑनः सर्वाङ्गः सर्वेपः सर्वेतनूः । सर्वाङ्ग ए व सर्वेपरुः सर्वेतनूः सं भवति य एवं वेद ॥ १८ ॥ ( ) ततः । च । एनम् । अभ्ययां । ऽतिऽस्त्रीया । ऽआशीः । ययां । च। । A B B c R C= °gननयतनं. We with n > 3 v p. . २P स्थायं. We will > ८१ T(; . ११