पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ ऊर्धर्चसंहिताभाष्ये एतम् ) पूर्वं । ऋषयः । प्रऽओझेन । 'अमतिऽस्थानः । अन्नाक्षतः । मरिष्यसि । इतेि । एनम् । आहु ॥ तम्। वै ! अहम् । न । अञ्च चैम्। न। परञ्चम् । न । प्रत्यञ्चम् ॥ सत्ये । भतिऽस्याये । सय । एनम् ! प्र। आशिषम् । तयां । एनम् । अजीगमम् ॥ ! रुषः । वै । ओदनः। सर्वेऽअङ्गः । सर्वेऽपरुः । सर्वेऽतनूः ॥ सर्वंऽअङ्गः । एवं । सर्वेऽपरुः । सर्वे ऽतनूः । सम् । भवति । यः। एवम् । वेदं ॥ १४ ॥ प्रतितिष्ठति अस्याम इति प्रतिष्ठा पादयोराधारभूता भूमिः । ४ श्वा गतिनिवृतौ । ‘आतश्चोपसर्गे” इति अधिकरणे अङ प्रत्ययः ॐ । य या च प्रतिष्ठया सत्यब्रह्ममिकया एतम् ओदनं पूर्वे प्रथमभाविन ऋ षयः प्राश्नन् ततोऽन्यया चेत प्रतिष्ठया एनम् ओदनं प्रशीः प्राशित वान् असि तर्हि त्वम् अप्रतिष्ठानः प्रतिष्ठारहितः । तस्यैव अर्थकथनम् अनायतन इति । स्थानोपवेशनीय भूमिरहितो भविष्यसि इत्येनं मा शितारम् आह कश्चिद् विद्वान् । इति विपक्षे बाधोपन्यासः । तस्यैतद् उतरं तं वा अहम् इ च । तं खलु उक्तप्रभावम् ओदनम् अहम् अर्वाञ्चम् अभिमुखम् अवस्थितं न प्राशिषम् । न पराञ्चम पराङ्खम् अवस्थितमपि न आशिषम् । न प्रत्यक्षम् प्रत्यङ्खम् आ भिमुख्येन अवस्थितमपि न भाशिषम् । किं तु आत्मभूतम् ओदनं सत्ये सर्वदा बाधेर्विधुरे विज्ञानम् आनन्दं ब्रह्म ’’ [वृ° आ° ३. ९. ३४] इत्याद्युपनिषदेकवेथे सर्वजगकल्पनास्पदे ब्रह्मणि प्रतिष्ठाय प्रतिष्ठितः स माश्रितो भूत्वा तेन सर्वजगत्प्रतिष्ठामकेन प्राशिषम् प्राशितवान् अस्मि । तेनैव संयेन एनम् अजीगमम् उदरमध्यं गमितवान् अस्मि । यदा । अस्य सवयज्ञस्य । फलभूतं नाकपृष्ठाख्यं लोकं गमितवान् अस्मि । एध खलु उदीरितभावनया प्राशित ओदनः सर्वाङ्गः सर्वेॐः अषदवैरुपेतः सर्वेषसः सर्वैः पर्वभिः अवयधसंधिभिरुपेतः सर्वतनूः कृत्स्नशरीरो भवति । सर्वशरीराभिमनिविराडोमको भवतीत्यर्थः । उक्तम् अर्थं वेदितुः फलम् आह सर्वाङ्ग एवेत्यादिना १ P प्र । आनJ मा । आीन् ।, ॐ प्रऽआीम्।. We with C.