पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये एतत् । वै । ओदुनात् । त्र:ऽत्रिंशतम् । लोकान। निः । अमिमीत प्रज्ञा प्रीतिः ॥ ३ ॥ एतस्मात् सूर्यात्मकाद् ओदनात् [सर्वजगदुपादानभूतात् प्रजापतिः प्र जानां स्रष्टा देवः त्रयस्त्रिंशतं लोकान् ‘‘ अष्टौ वसवः एकादश रुद्राः श्व दशादिन्याः प्रजापतिश्च वषट्सारश्च ”” इति [ऐ० ब्रा° १. १०] ऐतरेयकादि श्रुतिप्रसिद्धt ये त्रयस्त्रिंशत्संख्याकां देवास्तेषां लोकान् अधिष्ठातृसहितान् निरभिर्मrत निर्मितवान् तलोकमन्निसाधनत्वेन "यशोपि अस्मादेव सूर्यात्मकाद् ओदनात् सृष्ट इत्याह । तेषां प्रज्ञानय यज्ञमसृजत ॥ ४ ॥ तेषम् । मुऽज्ञानय । यज्ञम् । असृजत् ॥ ४ ॥ तेषां देवलोकानां प्रज्ञानाय प्रकर्षेण ज्ञानाय ततल्लोकोपभोग्यसुखसा क्षात्काराय तत्साधनवेन् इमं यज्ञम् अस्ज़त सृष्टवान् । यज्ञस्ट्यभि धानादेव सर्वजगत्सृष्टिरुक्ता भवति । अग्निष्टोमेन वै प्रजापतिः प्रज्ञा असृजत ” [तै० सं० ७. १. १. २] इत्यादिश्रुतेः । स्मर्यते च । अग्नौ मा स्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज्जायते वृष्टिर्घटेरन्नं ततः प्रजाः इति [म° स्मृ°३, ७६] इयं सर्वजगदुपादानभूतस्य ओदनस्य सूर्यमण्डलान्तर्वर्तिहिरण्यगर्भता दाम्यं विदुषो माहात्म्यं दर्शयति । स य एवं विदुषी उपद्रष्टा भवति प्राणं सृणद्धि ॥ ५ ॥ सः। यः । एव। विदुः । उपऽदृष्टा । र्भवति । प्राणम् । रुणद्धि ॥ ५ ॥ स थः यः कश्चन पुरुषः एवम् उक्तप्रकारेण बिदुषः उपसकस्य उ पद्रष्टा भवति उप समीपे तत्कृतस्य अकामोपमतस्य द्रष्टा साक्षात्कर्ता भवति । तस्य मनसि उपरोधं जनयतीत्यर्थः । स उपरोधकः स्वशरीरे १ ।। A B C D E K + K + v cs DeP$J C भवति. See Rw ४८ , 1 8 प्रसिद्धः यत्र